Rig Veda

Progress:59.2%

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

sanskrit

We invoke for our protection the opulent Indra, distinguished in this combat; the leader in the food-bestowing (strife), hearing (our praises), terrible in battles, the destroyer of foes, the conqueror of wealth.

english translation

zu॒naM hu॑vema ma॒ghavA॑na॒mindra॑ma॒sminbhare॒ nRta॑maM॒ vAja॑sAtau | zR॒Nvanta॑mu॒gramU॒taye॑ sa॒matsu॒ ghnantaM॑ vR॒trANi॑ saM॒jitaM॒ dhanA॑nAm || zunaM huvema maghavAnamindramasminbhare nRtamaM vAjasAtau | zRNvantamugramUtaye samatsu ghnantaM vRtrANi saMjitaM dhanAnAm ||

hk transliteration