Rig Veda

Progress:58.8%

आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू॑नाम् । इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्यश्व॒ प्र य॑न्धि ॥ आ तू भर माकिरेतत्परि ष्ठाद्विद्मा हि त्वा वसुपतिं वसूनाम् । इन्द्र यत्ते माहिनं दत्रमस्त्यस्मभ्यं तद्धर्यश्व प्र यन्धि ॥

sanskrit

Quickly, Indra, bring (wealth); let no one impede you, for we know you to be the lord of wealth, of all treasures; and since, Indra, your greatness is munificence, therefore, lord of the tawny steeds, grant us (riches).

english translation

A tU bha॑ra॒ mAki॑re॒tatpari॑ SThAdvi॒dmA hi tvA॒ vasu॑patiM॒ vasU॑nAm | indra॒ yatte॒ mAhi॑naM॒ datra॒mastya॒smabhyaM॒ taddha॑ryazva॒ pra ya॑ndhi || A tU bhara mAkiretatpari SThAdvidmA hi tvA vasupatiM vasUnAm | indra yatte mAhinaM datramastyasmabhyaM taddharyazva pra yandhi ||

hk transliteration