Rig Veda

Progress:34.5%

वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या॑ ह॒विष्म॑न्तो अनुष॒त्यं स्व॒र्विद॑म् । सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ॥ वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् । सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥

sanskrit

We of the race of Kuśika offering oblations, desirous of wealth, having contemplated him in our minds, invoke with praises the divine Vaiśvānara, the observer of truth, the cognizant of heaven, the bountiful, the charioteer, the frequenter (of sacrifices).

english translation

vai॒zvA॒na॒raM mana॑sA॒gniM ni॒cAyyA॑ ha॒viSma॑nto anuSa॒tyaM sva॒rvida॑m | su॒dAnuM॑ de॒vaM ra॑thi॒raM va॑sU॒yavo॑ gI॒rbhI ra॒NvaM ku॑zi॒kAso॑ havAmahe || vaizvAnaraM manasAgniM nicAyyA haviSmanto anuSatyaM svarvidam | sudAnuM devaM rathiraM vasUyavo gIrbhI raNvaM kuzikAso havAmahe ||

hk transliteration

तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा॑त॒रिश्वा॑नमु॒क्थ्य॑म् । बृह॒स्पतिं॒ मनु॑षो दे॒वता॑तये॒ विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यद॑म् ॥ तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम् । बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदम् ॥

sanskrit

We invoke you for our own protection and for the devotions of mankind, the radiant Agni, Vaiśvānara, the illuminator of the firmament, the adorable lord of sacred rites, the wise, the hearer (of supplications), the guest (of man), the quick-moving.

english translation

taM zu॒bhrama॒gnimava॑se havAmahe vaizvAna॒raM mA॑ta॒rizvA॑namu॒kthya॑m | bRha॒spatiM॒ manu॑So de॒vatA॑taye॒ vipraM॒ zrotA॑ra॒mati॑thiM raghu॒Syada॑m || taM zubhramagnimavase havAmahe vaizvAnaraM mAtarizvAnamukthyam | bRhaspatiM manuSo devatAtaye vipraM zrotAramatithiM raghuSyadam ||

hk transliteration

अश्वो॒ न क्रन्द॒ञ्जनि॑भि॒: समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे । स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः ॥ अश्वो न क्रन्दञ्जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगेयुगे । स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः ॥

sanskrit

Vaiśvānara is kindled in every age by the Kuśikas as a neighing foal (is nourished) by its mother; may that Agni, vigilant among the immortals, give us wealth with excellent offspring and good horses.

english translation

azvo॒ na kranda॒Jjani॑bhi॒: sami॑dhyate vaizvAna॒raH ku॑zi॒kebhi॑ryu॒geyu॑ge | sa no॑ a॒gniH su॒vIryaM॒ svazvyaM॒ dadhA॑tu॒ ratna॑ma॒mRte॑Su॒ jAgR॑viH || azvo na krandaJjanibhiH samidhyate vaizvAnaraH kuzikebhiryugeyuge | sa no agniH suvIryaM svazvyaM dadhAtu ratnamamRteSu jAgRviH ||

hk transliteration

प्र य॑न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नय॑: शु॒भे सम्मि॑श्ला॒: पृष॑तीरयुक्षत । बृ॒ह॒दुक्षो॑ म॒रुतो॑ वि॒श्ववे॑दस॒: प्र वे॑पयन्ति॒ पर्व॑ताँ॒ अदा॑भ्याः ॥ प्र यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिश्लाः पृषतीरयुक्षत । बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वताँ अदाभ्याः ॥

sanskrit

May the swift fires combined with the vigorous winds proceed to the pure (region of the water), uniting the drops (of rain); the Maruts irresistible, all-knowing, agitate the copious-shedding clouds.

english translation

pra ya॑ntu॒ vAjA॒stavi॑SIbhira॒gnaya॑: zu॒bhe sammi॑zlA॒: pRSa॑tIrayukSata | bR॒ha॒dukSo॑ ma॒ruto॑ vi॒zvave॑dasa॒: pra ve॑payanti॒ parva॑tA~॒ adA॑bhyAH || pra yantu vAjAstaviSIbhiragnayaH zubhe sammizlAH pRSatIrayukSata | bRhadukSo maruto vizvavedasaH pra vepayanti parvatA~ adAbhyAH ||

hk transliteration

अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् । ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र्षनि॑र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ॥ अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयम् । ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥

sanskrit

The fire-beautified, all-agitating Maruts; we seek their fierce radiance for protection; they, the sons of Rudra, the bountiful Maruts, whose form is the rain, are loudlike roaring lions.

english translation

a॒gni॒zriyo॑ ma॒ruto॑ vi॒zvakR॑STaya॒ A tve॒Samu॒gramava॑ Imahe va॒yam | te svA॒nino॑ ru॒driyA॑ va॒rSani॑rNijaH siM॒hA na he॒Sakra॑tavaH su॒dAna॑vaH || agnizriyo maruto vizvakRSTaya A tveSamugramava Imahe vayam | te svAnino rudriyA varSanirNijaH siMhA na heSakratavaH sudAnavaH ||

hk transliteration