Rig Veda

Progress:34.7%

तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा॑त॒रिश्वा॑नमु॒क्थ्य॑म् । बृह॒स्पतिं॒ मनु॑षो दे॒वता॑तये॒ विप्रं॒ श्रोता॑र॒मति॑थिं रघु॒ष्यद॑म् ॥ तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम् । बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदम् ॥

sanskrit

We invoke you for our own protection and for the devotions of mankind, the radiant Agni, Vaiśvānara, the illuminator of the firmament, the adorable lord of sacred rites, the wise, the hearer (of supplications), the guest (of man), the quick-moving.

english translation

taM zu॒bhrama॒gnimava॑se havAmahe vaizvAna॒raM mA॑ta॒rizvA॑namu॒kthya॑m | bRha॒spatiM॒ manu॑So de॒vatA॑taye॒ vipraM॒ zrotA॑ra॒mati॑thiM raghu॒Syada॑m || taM zubhramagnimavase havAmahe vaizvAnaraM mAtarizvAnamukthyam | bRhaspatiM manuSo devatAtaye vipraM zrotAramatithiM raghuSyadam ||

hk transliteration