Rig Veda

Progress:34.8%

अश्वो॒ न क्रन्द॒ञ्जनि॑भि॒: समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे । स नो॑ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा॑तु॒ रत्न॑म॒मृते॑षु॒ जागृ॑विः ॥ अश्वो न क्रन्दञ्जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगेयुगे । स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः ॥

sanskrit

Vaiśvānara is kindled in every age by the Kuśikas as a neighing foal (is nourished) by its mother; may that Agni, vigilant among the immortals, give us wealth with excellent offspring and good horses.

english translation

azvo॒ na kranda॒Jjani॑bhi॒: sami॑dhyate vaizvAna॒raH ku॑zi॒kebhi॑ryu॒geyu॑ge | sa no॑ a॒gniH su॒vIryaM॒ svazvyaM॒ dadhA॑tu॒ ratna॑ma॒mRte॑Su॒ jAgR॑viH || azvo na krandaJjanibhiH samidhyate vaizvAnaraH kuzikebhiryugeyuge | sa no agniH suvIryaM svazvyaM dadhAtu ratnamamRteSu jAgRviH ||

hk transliteration