Rig Veda

Progress:34.5%

वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या॑ ह॒विष्म॑न्तो अनुष॒त्यं स्व॒र्विद॑म् । सु॒दानुं॑ दे॒वं र॑थि॒रं व॑सू॒यवो॑ गी॒र्भी र॒ण्वं कु॑शि॒कासो॑ हवामहे ॥ वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् । सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥

sanskrit

We of the race of Kuśika offering oblations, desirous of wealth, having contemplated him in our minds, invoke with praises the divine Vaiśvānara, the observer of truth, the cognizant of heaven, the bountiful, the charioteer, the frequenter (of sacrifices).

english translation

vai॒zvA॒na॒raM mana॑sA॒gniM ni॒cAyyA॑ ha॒viSma॑nto anuSa॒tyaM sva॒rvida॑m | su॒dAnuM॑ de॒vaM ra॑thi॒raM va॑sU॒yavo॑ gI॒rbhI ra॒NvaM ku॑zi॒kAso॑ havAmahe || vaizvAnaraM manasAgniM nicAyyA haviSmanto anuSatyaM svarvidam | sudAnuM devaM rathiraM vasUyavo gIrbhI raNvaM kuzikAso havAmahe ||

hk transliteration