Rig Veda

Progress:1.0%

व॒व्राजा॑ सी॒मन॑दती॒रद॑ब्धा दि॒वो य॒ह्वीरव॑साना॒ अन॑ग्नाः । सना॒ अत्र॑ युव॒तय॒: सयो॑नी॒रेकं॒ गर्भं॑ दधिरे स॒प्त वाणी॑: ॥ वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः । सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ॥

sanskrit

Agni everywhere repairs to the undevouring, undevoured (waters); the vast (offspring) of the firmament, not clothed, yet not naked, seven eternal ever youthfful rivers, sprung from the same source, received Agni as their common embryo.

english translation

va॒vrAjA॑ sI॒mana॑datI॒rada॑bdhA di॒vo ya॒hvIrava॑sAnA॒ ana॑gnAH | sanA॒ atra॑ yuva॒taya॒: sayo॑nI॒rekaM॒ garbhaM॑ dadhire sa॒pta vANI॑: || vavrAjA sImanadatIradabdhA divo yahvIravasAnA anagnAH | sanA atra yuvatayaH sayonIrekaM garbhaM dadhire sapta vANIH ||

hk transliteration by Sanscript

स्ती॒र्णा अ॑स्य सं॒हतो॑ वि॒श्वरू॑पा घृ॒तस्य॒ योनौ॑ स्र॒वथे॒ मधू॑नाम् । अस्थु॒रत्र॑ धे॒नव॒: पिन्व॑माना म॒ही द॒स्मस्य॑ मा॒तरा॑ समी॒ची ॥ स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् । अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥

sanskrit

Aggregated in the womb of the waters, (his rays) spread abroad; and omniform, are here effective for the diffusion of the sweet (Soma), like kine full uddered; the mighty (Heaven and Earth) are the fitting parents of the graceful Agni.

english translation

stI॒rNA a॑sya saM॒hato॑ vi॒zvarU॑pA ghR॒tasya॒ yonau॑ sra॒vathe॒ madhU॑nAm | asthu॒ratra॑ dhe॒nava॒: pinva॑mAnA ma॒hI da॒smasya॑ mA॒tarA॑ samI॒cI || stIrNA asya saMhato vizvarUpA ghRtasya yonau sravathe madhUnAm | asthuratra dhenavaH pinvamAnA mahI dasmasya mAtarA samIcI ||

hk transliteration by Sanscript

ब॒भ्रा॒णः सू॑नो सहसो॒ व्य॑द्यौ॒द्दधा॑नः शु॒क्रा र॑भ॒सा वपूं॑षि । श्चोत॑न्ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये॑न ॥ बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि । श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥

sanskrit

Son of strength, sustained by all, you shine, possessing bright and rapid rays; when the vigorous Agni is magnified by praise, then the showers of sweet rain descend.

english translation

ba॒bhrA॒NaH sU॑no sahaso॒ vya॑dyau॒ddadhA॑naH zu॒krA ra॑bha॒sA vapUM॑Si | zcota॑nti॒ dhArA॒ madhu॑no ghR॒tasya॒ vRSA॒ yatra॑ vAvR॒dhe kAvye॑na || babhrANaH sUno sahaso vyadyauddadhAnaH zukrA rabhasA vapUMSi | zcotanti dhArA madhuno ghRtasya vRSA yatra vAvRdhe kAvyena ||

hk transliteration by Sanscript

पि॒तुश्चि॒दूध॑र्ज॒नुषा॑ विवेद॒ व्य॑स्य॒ धारा॑ असृज॒द्वि धेना॑: । गुहा॒ चर॑न्तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा॑ बभूव ॥ पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः । गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव ॥

sanskrit

At his birth he knew the udder of his parent and let forth its torrents, and its speech (of thunder); there was no one to detect him, lurking in the deep, with his auspicious associates, (the winds), and the many (waters) of the firmament.

english translation

pi॒tuzci॒dUdha॑rja॒nuSA॑ viveda॒ vya॑sya॒ dhArA॑ asRja॒dvi dhenA॑: | guhA॒ cara॑ntaM॒ sakhi॑bhiH zi॒vebhi॑rdi॒vo ya॒hvIbhi॒rna guhA॑ babhUva || pituzcidUdharjanuSA viveda vyasya dhArA asRjadvi dhenAH | guhA carantaM sakhibhiH zivebhirdivo yahvIbhirna guhA babhUva ||

hk transliteration by Sanscript

पि॒तुश्च॒ गर्भं॑ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको॑ अधय॒त्पीप्या॑नाः । वृष्णे॑ स॒पत्नी॒ शुच॑ये॒ सब॑न्धू उ॒भे अ॑स्मै मनु॒ष्ये॒३॒॑ नि पा॑हि ॥ पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः । वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ॥

sanskrit

He cherishes the embryo of the parent (firmament), and of the genitive rator (of the world); he alone consumes many flourishing (plural nts); the associated brides (of the Sun, Heaven and Earth), who are kind to man, are both of kin to that pure showerer (of blessings); do you, Agni, ever preserve them.

english translation

pi॒tuzca॒ garbhaM॑ jani॒tuzca॑ babhre pU॒rvIreko॑ adhaya॒tpIpyA॑nAH | vRSNe॑ sa॒patnI॒ zuca॑ye॒ saba॑ndhU u॒bhe a॑smai manu॒Sye॒3॒॑ ni pA॑hi || pituzca garbhaM janituzca babhre pUrvIreko adhayatpIpyAnAH | vRSNe sapatnI zucaye sabandhU ubhe asmai manuSye ni pAhi ||

hk transliteration by Sanscript