Rig Veda

Progress:1.8%

उ॒रौ म॒हाँ अ॑निबा॒धे व॑व॒र्धापो॑ अ॒ग्निं य॒शस॒: सं हि पू॒र्वीः । ऋ॒तस्य॒ योना॑वशय॒द्दमू॑ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ॑णाम् ॥ उरौ महाँ अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः । ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम् ॥

sanskrit

The great Agni increases on the broad unbounded (firmament), for the waters supply abundant nutriment, and plural cid, he sleeps in the birth-plural ce of the waters for the service of the sister streams.

english translation

u॒rau ma॒hA~ a॑nibA॒dhe va॑va॒rdhApo॑ a॒gniM ya॒zasa॒: saM hi pU॒rvIH | R॒tasya॒ yonA॑vazaya॒ddamU॑nA jAmI॒nAma॒gnira॒pasi॒ svasRR॑NAm || urau mahA~ anibAdhe vavardhApo agniM yazasaH saM hi pUrvIH | Rtasya yonAvazayaddamUnA jAmInAmagnirapasi svasRRNAm ||

hk transliteration by Sanscript

अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां॑ दिदृ॒क्षेय॑: सू॒नवे॒ भाऋ॑जीकः । उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो अ॒ग्निः ॥ अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः । उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥

sanskrit

The invincible Agni, the cherisher of the valiant in battle, the seen of all, shining by his own lustre, the genitive rator (of the world), the embryo of the waters, the chief of leaders, the mighty, is he who has begotton the waters for (the benefit of) the offerer of the libation.

english translation

a॒kro na ba॒bhriH sa॑mi॒the ma॒hInAM॑ didR॒kSeya॑: sU॒nave॒ bhAR॑jIkaH | udu॒sriyA॒ jani॑tA॒ yo ja॒jAnA॒pAM garbho॒ nRta॑mo ya॒hvo a॒gniH || akro na babhriH samithe mahInAM didRkSeyaH sUnave bhARjIkaH | udusriyA janitA yo jajAnApAM garbho nRtamo yahvo agniH ||

hk transliteration by Sanscript

अ॒पां गर्भं॑ दर्श॒तमोष॑धीनां॒ वना॑ जजान सु॒भगा॒ विरू॑पम् । दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं॑ दुवस्यन् ॥ अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम् । देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥

sanskrit

The auspicious timber has genitive rated the graceful and multiform embryo of the waters and the plural nts; the gods approached him with reverence, and worshipped the adorable and mighty (Agni) as soon as born.

english translation

a॒pAM garbhaM॑ darza॒tamoSa॑dhInAM॒ vanA॑ jajAna su॒bhagA॒ virU॑pam | de॒vAsa॑zci॒nmana॑sA॒ saM hi ja॒gmuH pani॑SThaM jA॒taM ta॒vasaM॑ duvasyan || apAM garbhaM darzatamoSadhInAM vanA jajAna subhagA virUpam | devAsazcinmanasA saM hi jagmuH paniSThaM jAtaM tavasaM duvasyan ||

hk transliteration by Sanscript

बृ॒हन्त॒ इद्भा॒नवो॒ भाऋ॑जीकम॒ग्निं स॑चन्त वि॒द्युतो॒ न शु॒क्राः । गुहे॑व वृ॒द्धं सद॑सि॒ स्वे अ॒न्तर॑पा॒र ऊ॒र्वे अ॒मृतं॒ दुहा॑नाः ॥ बृहन्त इद्भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः । गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः ॥

sanskrit

Mighty sins, like brilliant lightning, associate with the self-shining Agni, great in his own abode, as if in a (deep) cavern, as they milk forth ambrosia into the boundless and vast ocean.

english translation

bR॒hanta॒ idbhA॒navo॒ bhAR॑jIkama॒gniM sa॑canta vi॒dyuto॒ na zu॒krAH | guhe॑va vR॒ddhaM sada॑si॒ sve a॒ntara॑pA॒ra U॒rve a॒mRtaM॒ duhA॑nAH || bRhanta idbhAnavo bhARjIkamagniM sacanta vidyuto na zukrAH | guheva vRddhaM sadasi sve antarapAra Urve amRtaM duhAnAH ||

hk transliteration by Sanscript

ईळे॑ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे॑ सखि॒त्वं सु॑म॒तिं निका॑मः । दे॒वैरवो॑ मिमीहि॒ सं ज॑रि॒त्रे रक्षा॑ च नो॒ दम्ये॑भि॒रनी॑कैः ॥ ईळे च त्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः । देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः ॥

sanskrit

I, the instrumental tutor of the rite, worship you with oblations; desirous of your favour, I implore your friendship; grant, along with the gods, protection to him who praises you, preserve us with your well-regulated rays.

english translation

ILe॑ ca tvA॒ yaja॑mAno ha॒virbhi॒rILe॑ sakhi॒tvaM su॑ma॒tiM nikA॑maH | de॒vairavo॑ mimIhi॒ saM ja॑ri॒tre rakSA॑ ca no॒ damye॑bhi॒ranI॑kaiH || ILe ca tvA yajamAno havirbhirILe sakhitvaM sumatiM nikAmaH | devairavo mimIhi saM jaritre rakSA ca no damyebhiranIkaiH ||

hk transliteration by Sanscript