Rig Veda

Progress:2.6%

उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा॑नि॒ धन्या॒ दधा॑नाः । सु॒रेत॑सा॒ श्रव॑सा॒ तुञ्ज॑माना अ॒भि ष्या॑म पृतना॒यूँरदे॑वान् ॥ उपक्षेतारस्तव सुप्रणीतेऽग्ने विश्वानि धन्या दधानाः । सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूँरदेवान् ॥

sanskrit

Approaching you, benevolent Agni, and performing all holy acts that are the cause of opulence, offering oblations with earnestness and in abundance, may we overcome the hostile hosts that are without gods.

english translation

u॒pa॒kSe॒tAra॒stava॑ supraNI॒te'gne॒ vizvA॑ni॒ dhanyA॒ dadhA॑nAH | su॒reta॑sA॒ zrava॑sA॒ tuJja॑mAnA a॒bhi SyA॑ma pRtanA॒yU~rade॑vAn || upakSetArastava supraNIte'gne vizvAni dhanyA dadhAnAH | suretasA zravasA tuJjamAnA abhi SyAma pRtanAyU~radevAn ||

hk transliteration by Sanscript

आ दे॒वाना॑मभवः के॒तुर॑ग्ने म॒न्द्रो विश्वा॑नि॒ काव्या॑नि वि॒द्वान् । प्रति॒ मर्ताँ॑ अवासयो॒ दमू॑ना॒ अनु॑ दे॒वान्र॑थि॒रो या॑सि॒ साध॑न् ॥ आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान् । प्रति मर्ताँ अवासयो दमूना अनु देवान्रथिरो यासि साधन् ॥

sanskrit

You, Agni, are the commendable announcer of the gods, cognizant of all sacred rites; plural cid, you abide among mortals, and, like a charioteer, you follow the gods, accomplishing (their wishes).

english translation

A de॒vAnA॑mabhavaH ke॒tura॑gne ma॒ndro vizvA॑ni॒ kAvyA॑ni vi॒dvAn | prati॒ martA~॑ avAsayo॒ damU॑nA॒ anu॑ de॒vAnra॑thi॒ro yA॑si॒ sAdha॑n || A devAnAmabhavaH keturagne mandro vizvAni kAvyAni vidvAn | prati martA~ avAsayo damUnA anu devAnrathiro yAsi sAdhan ||

hk transliteration by Sanscript

नि दु॑रो॒णे अ॒मृतो॒ मर्त्या॑नां॒ राजा॑ ससाद वि॒दथा॑नि॒ साध॑न् । घृ॒तप्र॑तीक उर्वि॒या व्य॑द्यौद॒ग्निर्विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ॥ नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् । घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान् ॥

sanskrit

The immortal being has sat down in the dwelling of mortals, accomplishing (their) sacrifices; Agni, who is cognizant of all sacred rites, shines with expanded bulk when fed with clarified butter.

english translation

ni du॑ro॒Ne a॒mRto॒ martyA॑nAM॒ rAjA॑ sasAda vi॒dathA॑ni॒ sAdha॑n | ghR॒tapra॑tIka urvi॒yA vya॑dyauda॒gnirvizvA॑ni॒ kAvyA॑ni vi॒dvAn || ni duroNe amRto martyAnAM rAjA sasAda vidathAni sAdhan | ghRtapratIka urviyA vyadyaudagnirvizvAni kAvyAni vidvAn ||

hk transliteration by Sanscript

आ नो॑ गहि स॒ख्येभि॑: शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभि॑: सर॒ण्यन् । अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं॑ भा॒गं य॒शसं॑ कृधी नः ॥ आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् । अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः ॥

sanskrit

Come to us with friendly, auspicious, and mighty aids, you who are great and all-pervading; besto wupon us ample riches, safe from injury, well-spoken of, desirable, and renowned.

english translation

A no॑ gahi sa॒khyebhi॑: zi॒vebhi॑rma॒hAnma॒hIbhi॑rU॒tibhi॑: sara॒Nyan | a॒sme ra॒yiM ba॑hu॒laM saMta॑rutraM su॒vAcaM॑ bhA॒gaM ya॒zasaM॑ kRdhI naH || A no gahi sakhyebhiH zivebhirmahAnmahIbhirUtibhiH saraNyan | asme rayiM bahulaM saMtarutraM suvAcaM bhAgaM yazasaM kRdhI naH ||

hk transliteration by Sanscript

ए॒ता ते॑ अग्ने॒ जनि॑मा॒ सना॑नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचम् । म॒हान्ति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दाः ॥ एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् । महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन्निहितो जातवेदाः ॥

sanskrit

I address to you, Agni, who are of old, these eternal as well as recent adorations; these solemn sacrifices are offered to the showerer of benefits, who in every birth is established (among men), cognizant of all that exists.

english translation

e॒tA te॑ agne॒ jani॑mA॒ sanA॑ni॒ pra pU॒rvyAya॒ nUta॑nAni vocam | ma॒hAnti॒ vRSNe॒ sava॑nA kR॒temA janma॑Jjanma॒nnihi॑to jA॒tave॑dAH || etA te agne janimA sanAni pra pUrvyAya nUtanAni vocam | mahAnti vRSNe savanA kRtemA janmaJjanmannihito jAtavedAH ||

hk transliteration by Sanscript