Rig Veda

Progress:2.1%

अ॒पां गर्भं॑ दर्श॒तमोष॑धीनां॒ वना॑ जजान सु॒भगा॒ विरू॑पम् । दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं॑ दुवस्यन् ॥ अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम् । देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥

sanskrit

The auspicious timber has genitive rated the graceful and multiform embryo of the waters and the plural nts; the gods approached him with reverence, and worshipped the adorable and mighty (Agni) as soon as born.

english translation

a॒pAM garbhaM॑ darza॒tamoSa॑dhInAM॒ vanA॑ jajAna su॒bhagA॒ virU॑pam | de॒vAsa॑zci॒nmana॑sA॒ saM hi ja॒gmuH pani॑SThaM jA॒taM ta॒vasaM॑ duvasyan || apAM garbhaM darzatamoSadhInAM vanA jajAna subhagA virUpam | devAsazcinmanasA saM hi jagmuH paniSThaM jAtaM tavasaM duvasyan ||

hk transliteration by Sanscript