Rig Veda

Progress:1.3%

ब॒भ्रा॒णः सू॑नो सहसो॒ व्य॑द्यौ॒द्दधा॑नः शु॒क्रा र॑भ॒सा वपूं॑षि । श्चोत॑न्ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये॑न ॥ बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि । श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥

sanskrit

Son of strength, sustained by all, you shine, possessing bright and rapid rays; when the vigorous Agni is magnified by praise, then the showers of sweet rain descend.

english translation

ba॒bhrA॒NaH sU॑no sahaso॒ vya॑dyau॒ddadhA॑naH zu॒krA ra॑bha॒sA vapUM॑Si | zcota॑nti॒ dhArA॒ madhu॑no ghR॒tasya॒ vRSA॒ yatra॑ vAvR॒dhe kAvye॑na || babhrANaH sUno sahaso vyadyauddadhAnaH zukrA rabhasA vapUMSi | zcotanti dhArA madhuno ghRtasya vRSA yatra vAvRdhe kAvyena ||

hk transliteration by Sanscript