Rig Veda

Progress:1.5%

पि॒तुश्चि॒दूध॑र्ज॒नुषा॑ विवेद॒ व्य॑स्य॒ धारा॑ असृज॒द्वि धेना॑: । गुहा॒ चर॑न्तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा॑ बभूव ॥ पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः । गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव ॥

sanskrit

At his birth he knew the udder of his parent and let forth its torrents, and its speech (of thunder); there was no one to detect him, lurking in the deep, with his auspicious associates, (the winds), and the many (waters) of the firmament.

english translation

pi॒tuzci॒dUdha॑rja॒nuSA॑ viveda॒ vya॑sya॒ dhArA॑ asRja॒dvi dhenA॑: | guhA॒ cara॑ntaM॒ sakhi॑bhiH zi॒vebhi॑rdi॒vo ya॒hvIbhi॒rna guhA॑ babhUva || pituzcidUdharjanuSA viveda vyasya dhArA asRjadvi dhenAH | guhA carantaM sakhibhiH zivebhirdivo yahvIbhirna guhA babhUva ||

hk transliteration by Sanscript