Rig Veda

Progress:0.2%

सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं॑ चकर्थ वि॒दथे॒ यज॑ध्यै । दे॒वाँ अच्छा॒ दीद्य॑द्यु॒ञ्जे अद्रिं॑ शमा॒ये अ॑ग्ने त॒न्वं॑ जुषस्व ॥ सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै । देवाँ अच्छा दीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥

sanskrit

Render me vigorous, Agni, since you have made me the bearer of the Soma to offer it in the sacrifice; honouring the gods who are present, I take hold of the stone (to express Soma); I propitiate them; do you, Agni, protect my person.

english translation

soma॑sya mA ta॒vasaM॒ vakSya॑gne॒ vahniM॑ cakartha vi॒dathe॒ yaja॑dhyai | de॒vA~ acchA॒ dIdya॑dyu॒Jje adriM॑ zamA॒ye a॑gne ta॒nvaM॑ juSasva || somasya mA tavasaM vakSyagne vahniM cakartha vidathe yajadhyai | devA~ acchA dIdyadyuJje adriM zamAye agne tanvaM juSasva ||

hk transliteration by Sanscript

प्राञ्चं॑ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् । दि॒वः श॑शासुर्वि॒दथा॑ कवी॒नां गृत्सा॑य चित्त॒वसे॑ गा॒तुमी॑षुः ॥ प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन् । दिवः शशासुर्विदथा कवीनां गृत्साय चित्तवसे गातुमीषुः ॥

sanskrit

We have performed, Agni, a successful sacrifice; may my praise magnify (you) as worshipping you with fuel and with reverence; (the gods) fromheaven desire the adoration of the pious, who are anxious to praise the adorable and mighty (Agni).

english translation

prAJcaM॑ ya॒jJaM ca॑kRma॒ vardha॑tAM॒ gIH sa॒midbhi॑ra॒gniM nama॑sA duvasyan | di॒vaH za॑zAsurvi॒dathA॑ kavI॒nAM gRtsA॑ya citta॒vase॑ gA॒tumI॑SuH || prAJcaM yajJaM cakRma vardhatAM gIH samidbhiragniM namasA duvasyan | divaH zazAsurvidathA kavInAM gRtsAya cittavase gAtumISuH ||

hk transliteration by Sanscript

मयो॑ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बन्धु॑र्ज॒नुषा॑ पृथि॒व्याः । अवि॑न्दन्नु दर्श॒तम॒प्स्व१॒॑न्तर्दे॒वासो॑ अ॒ग्निम॒पसि॒ स्वसॄ॑णाम् ॥ मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः । अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि स्वसॄणाम् ॥

sanskrit

The gods discovered the graceful Agni (concealed) amidst the waters of the flowing (rivers), for the purpose of (sacred) acts; Agni, who is intelligent,of purified vigour, and friendly; who from his birth bestowed happiness on earth and heaven.

english translation

mayo॑ dadhe॒ medhi॑raH pU॒tada॑kSo di॒vaH su॒bandhu॑rja॒nuSA॑ pRthi॒vyAH | avi॑ndannu darza॒tama॒psva1॒॑ntarde॒vAso॑ a॒gnima॒pasi॒ svasRR॑NAm || mayo dadhe medhiraH pUtadakSo divaH subandhurjanuSA pRthivyAH | avindannu darzatamapsvantardevAso agnimapasi svasRRNAm ||

hk transliteration by Sanscript

अव॑र्धयन्त्सु॒भगं॑ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा । शिशुं॒ न जा॒तम॒भ्या॑रु॒रश्वा॑ दे॒वासो॑ अ॒ग्निं जनि॑मन्वपुष्यन् ॥ अवर्धयन्त्सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषं महित्वा । शिशुं न जातमभ्यारुरश्वा देवासो अग्निं जनिमन्वपुष्यन् ॥

sanskrit

The seven great rivers augmented in might the auspicious, pure, and radiant Agni as soon as he was born, in like manner as mares (tend) the newborn foal; the gods cherished the body (of Agni) at his birth.

english translation

ava॑rdhayantsu॒bhagaM॑ sa॒pta ya॒hvIH zve॒taM ja॑jJA॒nama॑ru॒SaM ma॑hi॒tvA | zizuM॒ na jA॒tama॒bhyA॑ru॒razvA॑ de॒vAso॑ a॒gniM jani॑manvapuSyan || avardhayantsubhagaM sapta yahvIH zvetaM jajJAnamaruSaM mahitvA | zizuM na jAtamabhyArurazvA devAso agniM janimanvapuSyan ||

hk transliteration by Sanscript

शु॒क्रेभि॒रङ्गै॒ रज॑ आतत॒न्वान्क्रतुं॑ पुना॒नः क॒विभि॑: प॒वित्रै॑: । शो॒चिर्वसा॑न॒: पर्यायु॑र॒पां श्रियो॑ मिमीते बृह॒तीरनू॑नाः ॥ शुक्रेभिरङ्गै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः । शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः ॥

sanskrit

Spreading through the firmament with shining limbs, sanctifying the rite with intelligent and purifying (energies), and clothed with radiance, he bestows upon the worshiper abundant food and great and undiminished prosperity.

english translation

zu॒krebhi॒raGgai॒ raja॑ Atata॒nvAnkratuM॑ punA॒naH ka॒vibhi॑: pa॒vitrai॑: | zo॒cirvasA॑na॒: paryAyu॑ra॒pAM zriyo॑ mimIte bRha॒tIranU॑nAH || zukrebhiraGgai raja AtatanvAnkratuM punAnaH kavibhiH pavitraiH | zocirvasAnaH paryAyurapAM zriyo mimIte bRhatIranUnAH ||

hk transliteration by Sanscript