Rig Veda

Progress:55.9%

अ॒भि॒नक्ष॑न्तो अ॒भि ये तमा॑न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा॑ हि॒तम् । ते वि॒द्वांस॑: प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न्तदुदी॑युरा॒विश॑म् ॥ अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमं गुहा हितम् । ते विद्वांसः प्रतिचक्ष्यानृता पुनर्यत उ आयन्तदुदीयुराविशम् ॥

sanskrit

Those sages, who searching on every side, discovered the precious treasure (of cattle) hidden in the cave of the Paṇis, having seen through the false (illusions of the asura), and again coming (thither) forced an entrance.

english translation

a॒bhi॒nakSa॑nto a॒bhi ye tamA॑na॒zurni॒dhiM pa॑NI॒nAM pa॑ra॒maM guhA॑ hi॒tam | te vi॒dvAMsa॑: prati॒cakSyAnR॑tA॒ puna॒ryata॑ u॒ Aya॒ntadudI॑yurA॒viza॑m || abhinakSanto abhi ye tamAnazurnidhiM paNInAM paramaM guhA hitam | te vidvAMsaH praticakSyAnRtA punaryata u AyantadudIyurAvizam ||

hk transliteration

ऋ॒तावा॑नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो॑ म॒हस्प॒थः । ते बा॒हुभ्यां॑ धमि॒तम॒ग्निमश्म॑नि॒ नकि॒: षो अ॒स्त्यर॑णो ज॒हुर्हि तम् ॥ ऋतावानः प्रतिचक्ष्यानृता पुनरात आ तस्थुः कवयो महस्पथः । ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम् ॥

sanskrit

Those sages, eminent for truth, having seen through the false (illusions of the asura), again pursued the main road thither, and with their hands cast against the rock the destructive fire, which, till then, was not there.

english translation

R॒tAvA॑naH prati॒cakSyAnR॑tA॒ puna॒rAta॒ A ta॑sthuH ka॒vayo॑ ma॒haspa॒thaH | te bA॒hubhyAM॑ dhami॒tama॒gnimazma॑ni॒ naki॒: So a॒styara॑No ja॒hurhi tam || RtAvAnaH praticakSyAnRtA punarAta A tasthuH kavayo mahaspathaH | te bAhubhyAM dhamitamagnimazmani nakiH So astyaraNo jahurhi tam ||

hk transliteration

ऋ॒तज्ये॑न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना । तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ॥ ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्टि प्र तदश्नोति धन्वना । तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः ॥

sanskrit

Whatever Brahmaṇaspati aims at with the truth-strung quick-darting bow, that (mark) he surely attains; holy are its arrows with which he shoots (intended) for the eyes of men, and having their abode in the ear.

english translation

R॒tajye॑na kSi॒preNa॒ brahma॑Na॒spati॒ryatra॒ vaSTi॒ pra tada॑znoti॒ dhanva॑nA | tasya॑ sA॒dhvIriSa॑vo॒ yAbhi॒rasya॑ti nR॒cakSa॑so dR॒zaye॒ karNa॑yonayaH || Rtajyena kSipreNa brahmaNaspatiryatra vaSTi pra tadaznoti dhanvanA | tasya sAdhvIriSavo yAbhirasyati nRcakSaso dRzaye karNayonayaH ||

hk transliteration

स सं॑न॒यः स वि॑न॒यः पु॒रोहि॑त॒: स सुष्टु॑त॒: स यु॒धि ब्रह्म॑ण॒स्पति॑: । चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धनादित्सूर्य॑स्तपति तप्य॒तुर्वृथा॑ ॥ स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस्पतिः । चाक्ष्मो यद्वाजं भरते मती धनादित्सूर्यस्तपति तप्यतुर्वृथा ॥

sanskrit

He, Brahmaṇaspati, is the aggregator and subjugator (of objects); the family priest (of the gods) and the renowned in battle; the beholder (of all), who bestows food and desired treasures, whence the radiant sun shines without exertion.

english translation

sa saM॑na॒yaH sa vi॑na॒yaH pu॒rohi॑ta॒: sa suSTu॑ta॒: sa yu॒dhi brahma॑Na॒spati॑: | cA॒kSmo yadvAjaM॒ bhara॑te ma॒tI dhanAditsUrya॑stapati tapya॒turvRthA॑ || sa saMnayaH sa vinayaH purohitaH sa suSTutaH sa yudhi brahmaNaspatiH | cAkSmo yadvAjaM bharate matI dhanAditsUryastapati tapyaturvRthA ||

hk transliteration

वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना॑वतो॒ बृह॒स्पते॑: सुवि॒दत्रा॑णि॒ राध्या॑ । इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना॑ उ॒भये॑ भुञ्ज॒ते विश॑: ॥ विभु प्रभु प्रथमं मेहनावतो बृहस्पतेः सुविदत्राणि राध्या । इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ॥

sanskrit

Expansive, vast, and excellent riches, are the attainable (bounties) of Bṛhaspati, the sender of the rain; these are the gifts of the adorable giver of food, whereby both (descriptions of worshippers) entering here enjoy (abundance).

english translation

vi॒bhu pra॒bhu pra॑tha॒maM me॒hanA॑vato॒ bRha॒spate॑: suvi॒datrA॑Ni॒ rAdhyA॑ | i॒mA sA॒tAni॑ ve॒nyasya॑ vA॒jino॒ yena॒ janA॑ u॒bhaye॑ bhuJja॒te viza॑: || vibhu prabhu prathamaM mehanAvato bRhaspateH suvidatrANi rAdhyA | imA sAtAni venyasya vAjino yena janA ubhaye bhuJjate vizaH ||

hk transliteration