Progress:55.9%

अ॒भि॒नक्ष॑न्तो अ॒भि ये तमा॑न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा॑ हि॒तम् । ते वि॒द्वांस॑: प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न्तदुदी॑युरा॒विश॑म् ॥ अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमं गुहा हितम् । ते विद्वांसः प्रतिचक्ष्यानृता पुनर्यत उ आयन्तदुदीयुराविशम् ॥

Those sages, who searching on every side, discovered the precious treasure (of cattle) hidden in the cave of the Paṇis, having seen through the false (illusions of the asura), and again coming (thither) forced an entrance.

english translation

a॒bhi॒nakSa॑nto a॒bhi ye tamA॑na॒zurni॒dhiM pa॑NI॒nAM pa॑ra॒maM guhA॑ hi॒tam | te vi॒dvAMsa॑: prati॒cakSyAnR॑tA॒ puna॒ryata॑ u॒ Aya॒ntadudI॑yurA॒viza॑m || abhinakSanto abhi ye tamAnazurnidhiM paNInAM paramaM guhA hitam | te vidvAMsaH praticakSyAnRtA punaryata u AyantadudIyurAvizam ||

hk transliteration by Sanscript