Rig Veda

Progress:56.4%

ऋ॒तज्ये॑न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना । तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ॥ ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्टि प्र तदश्नोति धन्वना । तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः ॥

sanskrit

Whatever Brahmaṇaspati aims at with the truth-strung quick-darting bow, that (mark) he surely attains; holy are its arrows with which he shoots (intended) for the eyes of men, and having their abode in the ear.

english translation

R॒tajye॑na kSi॒preNa॒ brahma॑Na॒spati॒ryatra॒ vaSTi॒ pra tada॑znoti॒ dhanva॑nA | tasya॑ sA॒dhvIriSa॑vo॒ yAbhi॒rasya॑ti nR॒cakSa॑so dR॒zaye॒ karNa॑yonayaH || Rtajyena kSipreNa brahmaNaspatiryatra vaSTi pra tadaznoti dhanvanA | tasya sAdhvIriSavo yAbhirasyati nRcakSaso dRzaye karNayonayaH ||

hk transliteration