Rig Veda

Progress:64.8%

यद्दे॒वापि॒: शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् । दे॒व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयच्छत् ॥ यद्देवापिः शंतनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् । देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत् ॥

sanskrit

When Devāpi, the Purohita for Śantanu, engaged in his functions of Hotā, compassionating (him),slicited Bṛhaspati, to whom the gods listen, who begs for rain, (Bṛhaspati) being pleased gave him a voice.

english translation

yadde॒vApi॒: zaMta॑nave pu॒rohi॑to ho॒trAya॑ vR॒taH kR॒paya॒nnadI॑dhet | de॒va॒zrutaM॑ vRSTi॒vaniM॒ rarA॑No॒ bRha॒spati॒rvAca॑masmA ayacchat || yaddevApiH zaMtanave purohito hotrAya vRtaH kRpayannadIdhet | devazrutaM vRSTivaniM rarANo bRhaspatirvAcamasmA ayacchat ||

hk transliteration