Rig Veda

Progress:64.7%

अ॒स्मिन्त्स॑मु॒द्रे अध्युत्त॑रस्मि॒न्नापो॑ दे॒वेभि॒र्निवृ॑ता अतिष्ठन् । ता अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी॑षु ॥ अस्मिन्त्समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निवृता अतिष्ठन् । ता अद्रवन्नार्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ॥

sanskrit

In this upper ocean the waters stood dammed up by the gods; set free by Devāpi, the son of Ṛṣṭiṣeṇa, they were sent forth over the plains.

english translation

a॒smintsa॑mu॒dre adhyutta॑rasmi॒nnApo॑ de॒vebhi॒rnivR॑tA atiSThan | tA a॑dravannArSTiSe॒Nena॑ sR॒STA de॒vApi॑nA॒ preSi॑tA mR॒kSiNI॑Su || asmintsamudre adhyuttarasminnApo devebhirnivRtA atiSThan | tA adravannArSTiSeNena sRSTA devApinA preSitA mRkSiNISu ||

hk transliteration

यद्दे॒वापि॒: शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् । दे॒व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयच्छत् ॥ यद्देवापिः शंतनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् । देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत् ॥

sanskrit

When Devāpi, the Purohita for Śantanu, engaged in his functions of Hotā, compassionating (him),slicited Bṛhaspati, to whom the gods listen, who begs for rain, (Bṛhaspati) being pleased gave him a voice.

english translation

yadde॒vApi॒: zaMta॑nave pu॒rohi॑to ho॒trAya॑ vR॒taH kR॒paya॒nnadI॑dhet | de॒va॒zrutaM॑ vRSTi॒vaniM॒ rarA॑No॒ bRha॒spati॒rvAca॑masmA ayacchat || yaddevApiH zaMtanave purohito hotrAya vRtaH kRpayannadIdhet | devazrutaM vRSTivaniM rarANo bRhaspatirvAcamasmA ayacchat ||

hk transliteration

यं त्वा॑ दे॒वापि॑: शुशुचा॒नो अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्य॑: समी॒धे । विश्वे॑भिर्दे॒वैर॑नुम॒द्यमा॑न॒: प्र प॒र्जन्य॑मीरया वृष्टि॒मन्त॑म् ॥ यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे । विश्वेभिर्देवैरनुमद्यमानः प्र पर्जन्यमीरया वृष्टिमन्तम् ॥

sanskrit

Agni, whom the mortal Devāpi, the son of Ṛṣṭiseṇa, lighting you, has kindled, do you, beingpropitiated with all the gods, send down the rain-laden cloud.

english translation

yaM tvA॑ de॒vApi॑: zuzucA॒no a॑gna ArSTiSe॒No ma॑nu॒Sya॑: samI॒dhe | vizve॑bhirde॒vaira॑numa॒dyamA॑na॒: pra pa॒rjanya॑mIrayA vRSTi॒manta॑m || yaM tvA devApiH zuzucAno agna ArSTiSeNo manuSyaH samIdhe | vizvebhirdevairanumadyamAnaH pra parjanyamIrayA vRSTimantam ||

hk transliteration

त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा॑य॒न्त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ । स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ॥ त्वां पूर्व ऋषयो गीर्भिरायन्त्वामध्वरेषु पुरुहूत विश्वे । सहस्राण्यधिरथान्यस्मे आ नो यज्ञं रोहिदश्वोप याहि ॥

sanskrit

You have ancient sages approached, with hymns; you, O invoked of many, all worshippers (address)at sacrifice; (give) us thousands of chariot-loads, come to our sacrifice, lord of red horses.

english translation

tvAM pUrva॒ RSa॑yo gI॒rbhirA॑ya॒ntvAma॑dhva॒reSu॑ puruhUta॒ vizve॑ | sa॒hasrA॒Nyadhi॑rathAnya॒sme A no॑ ya॒jJaM ro॑hida॒zvopa॑ yAhi || tvAM pUrva RSayo gIrbhirAyantvAmadhvareSu puruhUta vizve | sahasrANyadhirathAnyasme A no yajJaM rohidazvopa yAhi ||

hk transliteration

ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे आहु॑ता॒न्यधि॑रथा स॒हस्रा॑ । तेभि॑र्वर्धस्व त॒न्व॑: शूर पू॒र्वीर्दि॒वो नो॑ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ॥ एतान्यग्ने नवतिर्नव त्वे आहुतान्यधिरथा सहस्रा । तेभिर्वर्धस्व तन्वः शूर पूर्वीर्दिवो नो वृष्टिमिषितो रिरीहि ॥

sanskrit

These ninety-and-nine thousands of chariot-lords have been offered, Agni, to you; with them, O hero,nourish your many bodies; and thus solicited sends us rain from heaven.

english translation

e॒tAnya॑gne nava॒tirnava॒ tve Ahu॑tA॒nyadhi॑rathA sa॒hasrA॑ | tebhi॑rvardhasva ta॒nva॑: zUra pU॒rvIrdi॒vo no॑ vR॒STimi॑Si॒to ri॑rIhi || etAnyagne navatirnava tve AhutAnyadhirathA sahasrA | tebhirvardhasva tanvaH zUra pUrvIrdivo no vRSTimiSito rirIhi ||

hk transliteration