Rig Veda

Progress:65.0%

ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इन्द्रा॑य भा॒गम् । वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॒नप्यौ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ॥ एतान्यग्ने नवतिं सहस्रा सं प्र यच्छ वृष्ण इन्द्राय भागम् । विद्वान्पथ ऋतुशो देवयानानप्यौलानं दिवि देवेषु धेहि ॥

sanskrit

Give, Agni, these ninety thousands to the showerer, Indra, as his share; knowing the paths traversedby the gods in due season plural ce the Aulāna (Śantanu), in heaven among the gods.

english translation

e॒tAnya॑gne nava॒tiM sa॒hasrA॒ saM pra ya॑ccha॒ vRSNa॒ indrA॑ya bhA॒gam | vi॒dvAnpa॒tha R॑tu॒zo de॑va॒yAnA॒napyau॑lA॒naM di॒vi de॒veSu॑ dhehi || etAnyagne navatiM sahasrA saM pra yaccha vRSNa indrAya bhAgam | vidvAnpatha Rtuzo devayAnAnapyaulAnaM divi deveSu dhehi ||

hk transliteration