Rig Veda

Progress:63.4%

यत्रौष॑धीः स॒मग्म॑त॒ राजा॑न॒: समि॑ताविव । विप्र॒: स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥ यत्रौषधीः समग्मत राजानः समिताविव । विप्रः स उच्यते भिषग्रक्षोहामीवचातनः ॥

sanskrit

Where, plants, you are congregated like princes (assembled) in battle, there the sage is designated aphysician, the destroyer of evil spirits, the extirpator of disease.

english translation

yatrauSa॑dhIH sa॒magma॑ta॒ rAjA॑na॒: sami॑tAviva | vipra॒: sa u॑cyate bhi॒Sagra॑kSo॒hAmI॑va॒cAta॑naH || yatrauSadhIH samagmata rAjAnaH samitAviva | vipraH sa ucyate bhiSagrakSohAmIvacAtanaH ||

hk transliteration

अ॒श्वा॒व॒तीं सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् । आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥ अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् । आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥

sanskrit

The Aśvāvatī, the Somāvatī, the Urjayantī, the Udojasā)-- all these plants I praise for the purpose of overcoming this disease.

english translation

a॒zvA॒va॒tIM so॑mAva॒tImU॒rjaya॑ntI॒mudo॑jasam | Avi॑tsi॒ sarvA॒ oSa॑dhIra॒smA a॑ri॒STatA॑taye || azvAvatIM somAvatImUrjayantImudojasam | Avitsi sarvA oSadhIrasmA ariSTatAtaye ||

hk transliteration

उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते । धनं॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ॥ उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते । धनं सनिष्यन्तीनामात्मानं तव पूरुष ॥

sanskrit

The virtues of the plural nts which are desirous of bestowing wealth issue from them, man, (towards) your body like cattle from the pen.

english translation

ucchuSmA॒ oSa॑dhInAM॒ gAvo॑ go॒SThAdi॑verate | dhanaM॑ sani॒SyantI॑nAmA॒tmAnaM॒ tava॑ pUruSa || ucchuSmA oSadhInAM gAvo goSThAdiverate | dhanaM saniSyantInAmAtmAnaM tava pUruSa ||

hk transliteration

इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यं स्थ॒ निष्कृ॑तीः । सी॒राः प॑त॒त्रिणी॑: स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥ इष्कृतिर्नाम वो माताथो यूयं स्थ निष्कृतीः । सीराः पतत्रिणीः स्थन यदामयति निष्कृथ ॥

sanskrit

Verily Iṣkṛti is your mother, therefore are you (also) Niṣkṛtis; you are flying streams; if (a man) is ill you cure him.

english translation

iSkR॑ti॒rnAma॑ vo mA॒tAtho॑ yU॒yaM stha॒ niSkR॑tIH | sI॒rAH pa॑ta॒triNI॑: sthana॒ yadA॒maya॑ti॒ niSkR॑tha || iSkRtirnAma vo mAtAtho yUyaM stha niSkRtIH | sIrAH patatriNIH sthana yadAmayati niSkRtha ||

hk transliteration

अति॒ विश्वा॑: परि॒ष्ठा स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धी॒: प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॒॑ रप॑: ॥ अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमुः । ओषधीः प्राचुच्यवुर्यत्किं च तन्वो रपः ॥

sanskrit

The universal all-pervading plural nts assail (diseases) as a thief (attacks) a cow-shed; they drive out whatever infirmity of body there may be.

english translation

ati॒ vizvA॑: pari॒SThA ste॒na i॑va vra॒jama॑kramuH | oSa॑dhI॒: prAcu॑cyavu॒ryatkiM ca॑ ta॒nvo॒3॒॑ rapa॑: || ati vizvAH pariSThA stena iva vrajamakramuH | oSadhIH prAcucyavuryatkiM ca tanvo rapaH ||

hk transliteration