Rig Veda

Progress:63.6%

अति॒ विश्वा॑: परि॒ष्ठा स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धी॒: प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॒॑ रप॑: ॥ अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमुः । ओषधीः प्राचुच्यवुर्यत्किं च तन्वो रपः ॥

sanskrit

The universal all-pervading plural nts assail (diseases) as a thief (attacks) a cow-shed; they drive out whatever infirmity of body there may be.

english translation

ati॒ vizvA॑: pari॒SThA ste॒na i॑va vra॒jama॑kramuH | oSa॑dhI॒: prAcu॑cyavu॒ryatkiM ca॑ ta॒nvo॒3॒॑ rapa॑: || ati vizvAH pariSThA stena iva vrajamakramuH | oSadhIH prAcucyavuryatkiM ca tanvo rapaH ||

hk transliteration