Rig Veda

Progress:63.7%

यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥ यदिमा वाजयन्नहमोषधीर्हस्त आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥

sanskrit

As soon as I take these plural nts in my hand making (the sick man) strong, the soul of the maladyperishes before (their application) as (life is driven away from the presence) of the seizer of life.

english translation

yadi॒mA vA॒jaya॑nna॒hamoSa॑dhI॒rhasta॑ Ada॒dhe | A॒tmA yakSma॑sya nazyati pu॒rA jI॑va॒gRbho॑ yathA || yadimA vAjayannahamoSadhIrhasta Adadhe | AtmA yakSmasya nazyati purA jIvagRbho yathA ||

hk transliteration

यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः । ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥ यस्यौषधीः प्रसर्पथाङ्गमङ्गं परुष्परुः । ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव ॥

sanskrit

From him, oḥ plural nts, in whom you creep from limb to limb, from joint to joint, you drive away diseaselike a mighty (prince) stationed in the midst of his host.

english translation

yasyau॑SadhIH pra॒sarpa॒thAGga॑maGgaM॒ paru॑SparuH | tato॒ yakSmaM॒ vi bA॑dhadhva u॒gro ma॑dhyama॒zIri॑va || yasyauSadhIH prasarpathAGgamaGgaM paruSparuH | tato yakSmaM vi bAdhadhva ugro madhyamazIriva ||

hk transliteration

सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥ साकं यक्ष्म प्र पत चाषेण किकिदीविना । साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥

sanskrit

Fly forth, sickness, with the jay, with the blue jay, with the velocity of the wind, perish along with the iguana.

english translation

sA॒kaM ya॑kSma॒ pra pa॑ta॒ cASe॑Na kikidI॒vinA॑ | sA॒kaM vAta॑sya॒ dhrAjyA॑ sA॒kaM na॑zya ni॒hAka॑yA || sAkaM yakSma pra pata cASeNa kikidIvinA | sAkaM vAtasya dhrAjyA sAkaM nazya nihAkayA ||

hk transliteration

अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत । ताः सर्वा॑: संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वच॑: ॥ अन्या वो अन्यामवत्वन्यान्यस्या उपावत । ताः सर्वाः संविदाना इदं मे प्रावता वचः ॥

sanskrit

Let each of you, plural nts, go to the other, approach the one (to the vicinity) of the other; thus being allmutually joined together, attend to this my speech.

english translation

a॒nyA vo॑ a॒nyAma॑vatva॒nyAnyasyA॒ upA॑vata | tAH sarvA॑: saMvidA॒nA i॒daM me॒ prAva॑tA॒ vaca॑: || anyA vo anyAmavatvanyAnyasyA upAvata | tAH sarvAH saMvidAnA idaM me prAvatA vacaH ||

hk transliteration

याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणी॑: । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ॥ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥

sanskrit

Whether bearing fruit or barren, whether flowering or flowerless, may they, the progeny of Bṛhaspati,liberate us from sin.

english translation

yAH pha॒linI॒ryA a॑pha॒lA a॑pu॒SpA yAzca॑ pu॒SpiNI॑: | bRha॒spati॑prasUtA॒stA no॑ muJca॒ntvaMha॑saH || yAH phalinIryA aphalA apuSpA yAzca puSpiNIH | bRhaspatiprasUtAstA no muJcantvaMhasaH ||

hk transliteration