Rig Veda

Progress:64.0%

मु॒ञ्चन्तु॑ मा शप॒थ्या॒३॒॑दथो॑ वरु॒ण्या॑दु॒त । अथो॑ य॒मस्य॒ पड्बी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ॥ मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत । अथो यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषात् ॥

sanskrit

May they liberate me from the sin produced by curse, from the sin caused by Varuṇa, from the fetters O Yama, from all guilt caused by the gods.

english translation

mu॒Jcantu॑ mA zapa॒thyA॒3॒॑datho॑ varu॒NyA॑du॒ta | atho॑ ya॒masya॒ paDbI॑zA॒tsarva॑smAddevakilbi॒SAt || muJcantu mA zapathyAdatho varuNyAduta | atho yamasya paDbIzAtsarvasmAddevakilbiSAt ||

hk transliteration

अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥ अवपतन्तीरवदन्दिव ओषधयस्परि । यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥

sanskrit

The plants, falling from heaven, said, "The man, whom living we pervade, will not perish".

english translation

a॒va॒pata॑ntIravadandi॒va oSa॑dhaya॒spari॑ | yaM jI॒vama॒znavA॑mahai॒ na sa ri॑SyAti॒ pUru॑SaH || avapatantIravadandiva oSadhayaspari | yaM jIvamaznavAmahai na sa riSyAti pUruSaH ||

hk transliteration

या ओष॑धी॒: सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः । तासां॒ त्वम॑स्युत्त॒मारं॒ कामा॑य॒ शं हृ॒दे ॥ या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः । तासां त्वमस्युत्तमारं कामाय शं हृदे ॥

sanskrit

The which have the Soma for their king, and are numerous and all- seeking of them you (O Soma) arethe best; be very bountiful to the affectionate heart.

english translation

yA oSa॑dhI॒: soma॑rAjJIrba॒hvIH za॒tavi॑cakSaNAH | tAsAM॒ tvama॑syutta॒mAraM॒ kAmA॑ya॒ zaM hR॒de || yA oSadhIH somarAjJIrbahvIH zatavicakSaNAH | tAsAM tvamasyuttamAraM kAmAya zaM hRde ||

hk transliteration

या ओष॑धी॒: सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ । बृह॒स्पति॑प्रसूता अ॒स्यै सं द॑त्त वी॒र्य॑म् ॥ या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु । बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥

sanskrit

Plants, which have the Soma for your king, who are scattered over the earth, the offspring ofBṛhaspati, give vigour to this (infirm body).

english translation

yA oSa॑dhI॒: soma॑rAjJI॒rviSThi॑tAH pRthi॒vImanu॑ | bRha॒spati॑prasUtA a॒syai saM da॑tta vI॒rya॑m || yA oSadhIH somarAjJIrviSThitAH pRthivImanu | bRhaspatiprasUtA asyai saM datta vIryam ||

hk transliteration

मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः । द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रम् ॥ मा वो रिषत्खनिता यस्मै चाहं खनामि वः । द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम् ॥

sanskrit

Let not the digger hurt you, not (the sick person n) for whom I dig you up; may all my bipeds and quadrupeds be free from disease.

english translation

mA vo॑ riSatkhani॒tA yasmai॑ cA॒haM khanA॑mi vaH | dvi॒paccatu॑Spada॒smAkaM॒ sarva॑mastvanAtu॒ram || mA vo riSatkhanitA yasmai cAhaM khanAmi vaH | dvipaccatuSpadasmAkaM sarvamastvanAturam ||

hk transliteration