Rig Veda

Progress:64.3%

याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः । सर्वा॑: सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्य॑म् ॥ याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः । सर्वाः संगत्य वीरुधोऽस्यै सं दत्त वीर्यम् ॥

Both the plants that I hear this (prayer), and those which are removed far off, all coming together,give vigour to this (infirm body).

english translation

yAzce॒damu॑pazR॒Nvanti॒ yAzca॑ dU॒raM parA॑gatAH । sarvA॑: saM॒gatya॑ vIrudho॒'syai saM da॑tta vI॒rya॑m ॥ yAzcedamupazRNvanti yAzca dUraM parAgatAH । sarvAH saMgatya vIrudho'syai saM datta vIryam ॥

hk transliteration by Sanscript

ओष॑धय॒: सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन्पारयामसि ॥ ओषधयः सं वदन्ते सोमेन सह राज्ञा । यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥

All the plants, together with Soma their king, declare, "We save him, O king, to whom the Brāhmaṇaad ministers (us)".

english translation

oSa॑dhaya॒: saM va॑dante॒ some॑na sa॒ha rAjJA॑ । yasmai॑ kR॒Noti॑ brAhma॒NastaM rA॑janpArayAmasi ॥ oSadhayaH saM vadante somena saha rAjJA । yasmai kRNoti brAhmaNastaM rAjanpArayAmasi ॥

hk transliteration by Sanscript

त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः । उप॑स्तिरस्तु॒ सो॒३॒॑ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥ त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः । उपस्तिरस्तु सोऽस्माकं यो अस्माँ अभिदासति ॥

You (Soma) are the best of the plants, to you (all) trees are prostrate; may he be prostrate to us, who attacks us.

english translation

tvamu॑tta॒mAsyo॑Sadhe॒ tava॑ vR॒kSA upa॑stayaH । upa॑stirastu॒ so॒3॒॑'smAkaM॒ yo a॒smA~ a॑bhi॒dAsa॑ti ॥ tvamuttamAsyoSadhe tava vRkSA upastayaH । upastirastu so'smAkaM yo asmA~ abhidAsati ॥

hk transliteration by Sanscript