Rig Veda

Progress:62.6%

त्वंत्व॑महर्यथा॒ उप॑स्तुत॒: पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः । त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥ त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः । त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥

sanskrit

Indra, with yellow locks, when praised by ancient worshippers, you did desire the oblation; you whoare manifested of a golden hue desire your universal praise, your peculiar and delightful (sacrificial) food.

english translation

tvaMtva॑maharyathA॒ upa॑stuta॒: pUrve॑bhirindra harikeza॒ yajva॑bhiH | tvaM ha॑ryasi॒ tava॒ vizva॑mu॒kthya1॒॑masA॑mi॒ rAdho॑ harijAta harya॒tam || tvaMtvamaharyathA upastutaH pUrvebhirindra harikeza yajvabhiH | tvaM haryasi tava vizvamukthyamasAmi rAdho harijAta haryatam ||

hk transliteration