Rig Veda

Progress:62.4%

हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सद॑: । आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥ हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः । आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥

sanskrit

You, who have praised the horse, the seat of Indra, urging the horses so that (Indra may reach) thedivine assembly, do you worship the horse- possessing might of Indra, whom men delight with the golden-tinted Soma as kine (with their milk).

english translation

hariM॒ hi yoni॑ma॒bhi ye sa॒masva॑ranhi॒nvanto॒ harI॑ di॒vyaM yathA॒ sada॑: | A yaM pR॒Nanti॒ hari॑bhi॒rna dhe॒nava॒ indrA॑ya zU॒SaM hari॑vantamarcata || hariM hi yonimabhi ye samasvaranhinvanto harI divyaM yathA sadaH | A yaM pRNanti haribhirna dhenava indrAya zUSaM harivantamarcata ||

hk transliteration