Rig Veda

Progress:59.4%

ते हि प्र॒जाया॒ अभ॑रन्त॒ वि श्रवो॒ बृह॒स्पति॑र्वृष॒भः सोम॑जामयः । य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धा॑रयद्दे॒वा दक्षै॒र्भृग॑व॒: सं चि॑कित्रिरे ॥ ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर्वृषभः सोमजामयः । यज्ञैरथर्वा प्रथमो वि धारयद्देवा दक्षैर्भृगवः सं चिकित्रिरे ॥

sanskrit

Inasmuch as Bṛhaspati, the showerer (of benefits) and the kindred of Soma (the Visvedevās),bestow food (for the support) of people, Atharvan was the first to invigorate (the gods) with sacrifices; withstrength the gods and Bhṛgus discovered (the cattle).

english translation

te hi pra॒jAyA॒ abha॑ranta॒ vi zravo॒ bRha॒spati॑rvRSa॒bhaH soma॑jAmayaH | ya॒jJairatha॑rvA pratha॒mo vi dhA॑rayadde॒vA dakSai॒rbhRga॑va॒: saM ci॑kitrire || te hi prajAyA abharanta vi zravo bRhaspatirvRSabhaH somajAmayaH | yajJairatharvA prathamo vi dhArayaddevA dakSairbhRgavaH saM cikitrire ||

hk transliteration