Rig Veda

Progress:57.4%

यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥

sanskrit

When the gods performed the sacrifice with Puruṣa as the offering, then Spring was its ghī, Summer the fuel, and Autumn the oblation.

english translation

yatpuru॑SeNa ha॒viSA॑ de॒vA ya॒jJamata॑nvata | va॒sa॒nto a॑syAsI॒dAjyaM॑ grI॒Sma i॒dhmaH za॒raddha॒viH || yatpuruSeNa haviSA devA yajJamatanvata | vasanto asyAsIdAjyaM grISma idhmaH zaraddhaviH ||

hk transliteration