Rig Veda

Progress:51.5%

आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम् । सू॒र्याया॑: पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु॑न्धति ॥ आशसनं विशसनमथो अधिविकर्तनम् । सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥

sanskrit

Behold the forms of Sūrya, the āśasana (bordercloth) the viśasana (headcloth), the adhivikartana(divided skirt); of these the Brāhmaṇa relieves her.

english translation

A॒zasa॑naM vi॒zasa॑na॒matho॑ adhivi॒karta॑nam | sU॒ryAyA॑: pazya rU॒pANi॒ tAni॑ bra॒hmA tu zu॑ndhati || AzasanaM vizasanamatho adhivikartanam | sUryAyAH pazya rUpANi tAni brahmA tu zundhati ||

hk transliteration by Sanscript