Rig Veda

Progress:45.8%

आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टि॒ष्विन्द्रं॑ म॒रुतो॒ रोद॑सी अनक्तन । उ॒भे यथा॑ नो॒ अह॑नी सचा॒भुवा॒ सद॑:सदो वरिव॒स्यात॑ उ॒द्भिदा॑ ॥ आ व ऋञ्जस ऊर्जां व्युष्टिष्विन्द्रं मरुतो रोदसी अनक्तन । उभे यथा नो अहनी सचाभुवा सदःसदो वरिवस्यात उद्भिदा ॥

sanskrit

I propitiate you at the commencement of the food-possessing (dawns); you reveal Indra, the Maruts,heaven and earth; both heaven and earth being united attend on us in all the chambers of sacrifice; (may they fillus) with wealth.

english translation

A va॑ RJjasa U॒rjAM vyu॑STi॒SvindraM॑ ma॒ruto॒ roda॑sI anaktana | u॒bhe yathA॑ no॒ aha॑nI sacA॒bhuvA॒ sada॑:sado variva॒syAta॑ u॒dbhidA॑ || A va RJjasa UrjAM vyuSTiSvindraM maruto rodasI anaktana | ubhe yathA no ahanI sacAbhuvA sadaHsado varivasyAta udbhidA ||

hk transliteration

तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒ अद्रि॑: सो॒तरि॑ । वि॒दद्ध्य१॒॑र्यो अ॒भिभू॑ति॒ पौंस्यं॑ म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ॥ तदु श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि । विदद्ध्यर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः ॥

sanskrit

Pour forth this excellent libation; the stone grasped by the hand is like a horse when the grinder(effuses the Soma). The animating (worshipper) acquires virile strength overpowering (his foes) when (the stone)bestows horses for the sake of great wealth.

english translation

tadu॒ zreSThaM॒ sava॑naM sunota॒nAtyo॒ na hasta॑yato॒ adri॑: so॒tari॑ | vi॒daddhya1॒॑ryo a॒bhibhU॑ti॒ pauMsyaM॑ ma॒ho rA॒ye ci॑ttarute॒ yadarva॑taH || tadu zreSThaM savanaM sunotanAtyo na hastayato adriH sotari | vidaddhyaryo abhibhUti pauMsyaM maho rAye cittarute yadarvataH ||

hk transliteration

तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो यथा॑ पु॒रा मन॑वे गा॒तुमश्रे॑त् । गोअ॑र्णसि त्वा॒ष्ट्रे अश्व॑निर्णिजि॒ प्रेम॑ध्व॒रेष्व॑ध्व॒राँ अ॑शिश्रयुः ॥ तदिद्ध्यस्य सवनं विवेरपो यथा पुरा मनवे गातुमश्रेत् । गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेमध्वरेष्वध्वराँ अशिश्रयुः ॥

sanskrit

May this (sacrificial) work of this grinding-stone the effusion of the Soma, spread as it went formerlyalong the path to Manu; when the son of Tvaṣṭā, hidden by the (stolen) cows, and assuming the form of ahorse, (was to be slain), the worshippers had recourse at the sacrifices to the inviolable (upper grinding-stones).

english translation

tadiddhya॑sya॒ sava॑naM vi॒vera॒po yathA॑ pu॒rA mana॑ve gA॒tumazre॑t | goa॑rNasi tvA॒STre azva॑nirNiji॒ prema॑dhva॒reSva॑dhva॒rA~ a॑zizrayuH || tadiddhyasya savanaM viverapo yathA purA manave gAtumazret | goarNasi tvASTre azvanirNiji premadhvareSvadhvarA~ azizrayuH ||

hk transliteration

अप॑ हत र॒क्षसो॑ भङ्गु॒राव॑त स्कभा॒यत॒ निॠ॑तिं॒ सेध॒ताम॑तिम् । आ नो॑ र॒यिं सर्व॑वीरं सुनोतन देवा॒व्यं॑ भरत॒ श्लोक॑मद्रयः ॥ अप हत रक्षसो भङ्गुरावत स्कभायत निॠतिं सेधतामतिम् । आ नो रयिं सर्ववीरं सुनोतन देवाव्यं भरत श्लोकमद्रयः ॥

sanskrit

Drive away the disturbing rākṣasas; keep off Nirṛti; prohibit all malignity; effuse for us riches withmale progeny; bear, stones, the praise that delights the gods.

english translation

apa॑ hata ra॒kSaso॑ bhaGgu॒rAva॑ta skabhA॒yata॒ niRR॑tiM॒ sedha॒tAma॑tim | A no॑ ra॒yiM sarva॑vIraM sunotana devA॒vyaM॑ bharata॒ zloka॑madrayaH || apa hata rakSaso bhaGgurAvata skabhAyata niRRtiM sedhatAmatim | A no rayiM sarvavIraM sunotana devAvyaM bharata zlokamadrayaH ||

hk transliteration

दि॒वश्चि॒दा वोऽम॑वत्तरेभ्यो वि॒भ्वना॑ चिदा॒श्व॑पस्तरेभ्यः । वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ॥ दिवश्चिदा वोऽमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः । वायोश्चिदा सोमरभस्तरेभ्योऽग्नेश्चिदर्च पितुकृत्तरेभ्यः ॥

sanskrit

(The Adhvaryu) praises you who are stronger even than heaven, quicker in work that Vibhvan, morediffusive of the Soma than Vāyu, more bountiful of food than Agni.

english translation

di॒vazci॒dA vo'ma॑vattarebhyo vi॒bhvanA॑ cidA॒zva॑pastarebhyaH | vA॒yozci॒dA soma॑rabhastarebhyo॒'gnezci॑darca pitu॒kRtta॑rebhyaH || divazcidA vo'mavattarebhyo vibhvanA cidAzvapastarebhyaH | vAyozcidA somarabhastarebhyo'gnezcidarca pitukRttarebhyaH ||

hk transliteration