Rig Veda

Progress:45.6%

तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा॑ र॒सया॑ श्वे॒त्या त्या । त्वं सि॑न्धो॒ कुभ॑या गोम॒तीं क्रुमुं॑ मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ॥ तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या । त्वं सिन्धो कुभया गोमतीं क्रुमुं मेहत्न्वा सरथं याभिरीयसे ॥

sanskrit

You, Sindhu, in order to reach the swift-moving Gomatī, have united, yourself first with theTṛṣṭāmā; (now be united) with the Susartu, the Rasā, the Śveti, the Kubha, and the Mehatnu, inconjunction with which streams you do advance.

english translation

tR॒STAma॑yA pratha॒maM yAta॑ve sa॒jUH su॒sartvA॑ ra॒sayA॑ zve॒tyA tyA | tvaM si॑ndho॒ kubha॑yA goma॒tIM krumuM॑ meha॒tnvA sa॒rathaM॒ yAbhi॒rIya॑se || tRSTAmayA prathamaM yAtave sajUH susartvA rasayA zvetyA tyA | tvaM sindho kubhayA gomatIM krumuM mehatnvA sarathaM yAbhirIyase ||

hk transliteration

ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा परि॒ ज्रयां॑सि भरते॒ रजां॑सि । अद॑ब्धा॒ सिन्धु॑र॒पसा॑म॒पस्त॒माश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ॥ ऋजीत्येनी रुशती महित्वा परि ज्रयांसि भरते रजांसि । अदब्धा सिन्धुरपसामपस्तमाश्वा न चित्रा वपुषीव दर्शता ॥

sanskrit

Straight-flowing, white-coloured, bright-shining (Sindhu) bear along in its might the rapid waters; theinviolable Sindhu, the most efficacious of the efficacious, is speckled like a mare, beautiful as a handsome woman.

english translation

RjI॒tyenI॒ ruza॑tI mahi॒tvA pari॒ jrayAM॑si bharate॒ rajAM॑si | ada॑bdhA॒ sindhu॑ra॒pasA॑ma॒pasta॒mAzvA॒ na ci॒trA vapu॑SIva darza॒tA || RjItyenI ruzatI mahitvA pari jrayAMsi bharate rajAMsi | adabdhA sindhurapasAmapastamAzvA na citrA vapuSIva darzatA ||

hk transliteration

स्वश्वा॒ सिन्धु॑: सु॒रथा॑ सु॒वासा॑ हिर॒ण्ययी॒ सुकृ॑ता वा॒जिनी॑वती । ऊर्णा॑वती युव॒तिः सी॒लमा॑वत्यु॒ताधि॑ वस्ते सु॒भगा॑ मधु॒वृध॑म् ॥ स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती । ऊर्णावती युवतिः सीलमावत्युताधि वस्ते सुभगा मधुवृधम् ॥

sanskrit

The Sindhu is rich in horses, rich in chariots, rich in clothes, rich in gold ornaments, well-made, rich infood, rich in wool, ever fresh, abounding Sīlamā plural nts, and the auspicious river wears honey-growing(flowers).

english translation

svazvA॒ sindhu॑: su॒rathA॑ su॒vAsA॑ hira॒NyayI॒ sukR॑tA vA॒jinI॑vatI | UrNA॑vatI yuva॒tiH sI॒lamA॑vatyu॒tAdhi॑ vaste su॒bhagA॑ madhu॒vRdha॑m || svazvA sindhuH surathA suvAsA hiraNyayI sukRtA vAjinIvatI | UrNAvatI yuvatiH sIlamAvatyutAdhi vaste subhagA madhuvRdham ||

hk transliteration

सु॒खं रथं॑ युयुजे॒ सिन्धु॑र॒श्विनं॒ तेन॒ वाजं॑ सनिषद॒स्मिन्ना॒जौ । म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिन॑: ॥ सुखं रथं युयुजे सिन्धुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ । महान्ह्यस्य महिमा पनस्यतेऽदब्धस्य स्वयशसो विरप्शिनः ॥

sanskrit

Sindhu has harnessed his easy-going, well-horsed, chariot, with it may he bring (us) food; the might ofthis inviolable, great, renowned (chariot) at this sacrifice is praised as mighty.

english translation

su॒khaM rathaM॑ yuyuje॒ sindhu॑ra॒zvinaM॒ tena॒ vAjaM॑ saniSada॒sminnA॒jau | ma॒hAnhya॑sya mahi॒mA pa॑na॒syate'da॑bdhasya॒ svaya॑zaso vira॒pzina॑: || sukhaM rathaM yuyuje sindhurazvinaM tena vAjaM saniSadasminnAjau | mahAnhyasya mahimA panasyate'dabdhasya svayazaso virapzinaH ||

hk transliteration