Rig Veda

Progress:45.0%

इ॒यमे॑षाम॒मृता॑नां॒ गीः स॒र्वता॑ता॒ ये कृ॒पण॑न्त॒ रत्न॑म् । धियं॑ च य॒ज्ञं च॒ साध॑न्त॒स्ते नो॑ धान्तु वस॒व्य१॒॑मसा॑मि ॥ इयमेषाममृतानां गीः सर्वताता ये कृपणन्त रत्नम् । धियं च यज्ञं च साधन्तस्ते नो धान्तु वसव्यमसामि ॥

sanskrit

This (is) the praise of these immortal (Gods), who bestow wealth at the sacrifice; perfecting our praiseand sacrifice, may they bestow upon us unequalled riches.

english translation

i॒yame॑SAma॒mRtA॑nAM॒ gIH sa॒rvatA॑tA॒ ye kR॒paNa॑nta॒ ratna॑m | dhiyaM॑ ca ya॒jJaM ca॒ sAdha॑nta॒ste no॑ dhAntu vasa॒vya1॒॑masA॑mi || iyameSAmamRtAnAM gIH sarvatAtA ye kRpaNanta ratnam | dhiyaM ca yajJaM ca sAdhantaste no dhAntu vasavyamasAmi ||

hk transliteration