Rig Veda

Progress:2.5%

स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव । सचे॑महि॒ तव॑ दस्म प्रके॒तैरु॑रु॒ष्या ण॑ उ॒रुभि॑र्देव॒ शंसै॑: ॥ स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर्धेहि यजथाय देव । सचेमहि तव दस्म प्रकेतैरुरुष्या ण उरुभिर्देव शंसैः ॥

sanskrit

Divine Agni, bestow upon us from earth and heaven prosperity and abundant food, that we may beable to offer sacrifices. May we be associated, beautiful (Agni), with your indications (of favour); protect us, divine Agni, on account of our many hymns.

english translation

sva॒sti no॑ di॒vo a॑gne pRthi॒vyA vi॒zvAyu॑rdhehi ya॒jathA॑ya deva | sace॑mahi॒ tava॑ dasma prake॒tairu॑ru॒SyA Na॑ u॒rubhi॑rdeva॒ zaMsai॑: || svasti no divo agne pRthivyA vizvAyurdhehi yajathAya deva | sacemahi tava dasma praketairuruSyA Na urubhirdeva zaMsaiH ||

hk transliteration

इ॒मा अ॑ग्ने म॒तय॒स्तुभ्यं॑ जा॒ता गोभि॒रश्वै॑र॒भि गृ॑णन्ति॒ राध॑: । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा॑नो म॒तिभि॑: सुजात ॥ इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गृणन्ति राधः । यदा ते मर्तो अनु भोगमानड्वसो दधानो मतिभिः सुजात ॥

sanskrit

These hymns, addressed, Agni, to you, praise you for wealth, together with cattle and horses; when amortal obtains the means of enjoyment from the, (then), opulent and well-born Agni, you, who are the granter ofbenefits, (are celebrated) by our praises.

english translation

i॒mA a॑gne ma॒taya॒stubhyaM॑ jA॒tA gobhi॒razvai॑ra॒bhi gR॑Nanti॒ rAdha॑: | ya॒dA te॒ marto॒ anu॒ bhoga॒mAna॒Dvaso॒ dadhA॑no ma॒tibhi॑: sujAta || imA agne matayastubhyaM jAtA gobhirazvairabhi gRNanti rAdhaH | yadA te marto anu bhogamAnaDvaso dadhAno matibhiH sujAta ||

hk transliteration

अ॒ग्निं म॑न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा॑यम् । अ॒ग्नेरनी॑कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ॥ अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायम् । अग्नेरनीकं बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥

sanskrit

I regard Agni as a father, as a kinsman, as a brother, as a constant friend. I reverence the face of themighty Agni, radiant in heaven, adorable as the sun.

english translation

a॒gniM ma॑nye pi॒tara॑ma॒gnimA॒pima॒gniM bhrAta॑raM॒ sada॒mitsakhA॑yam | a॒gneranI॑kaM bRha॒taH sa॑paryaM di॒vi zu॒kraM ya॑ja॒taM sUrya॑sya || agniM manye pitaramagnimApimagniM bhrAtaraM sadamitsakhAyam | agneranIkaM bRhataH saparyaM divi zukraM yajataM sUryasya ||

hk transliteration

सि॒ध्रा अ॑ग्ने॒ धियो॑ अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता । ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒ अह॑भिर्वा॒मम॑स्तु ॥ सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं त्रायसे दम आ नित्यहोता । ऋतावा स रोहिदश्वः पुरुक्षुर्द्युभिरस्मा अहभिर्वाममस्तु ॥

sanskrit

Agni, our earnest praises have been composed for you. May he whom you, the perpetual invoker ofthe gods, protect in the sacrificial chamber, be rich in sacrifices, the master of red steeds, the possessor ofabundant food; may the desirable (oblation) be granted him on shining days.

english translation

si॒dhrA a॑gne॒ dhiyo॑ a॒sme sanu॑trI॒ryaM trAya॑se॒ dama॒ A nitya॑hotA | R॒tAvA॒ sa ro॒hida॑zvaH puru॒kSurdyubhi॑rasmA॒ aha॑bhirvA॒mama॑stu || sidhrA agne dhiyo asme sanutrIryaM trAyase dama A nityahotA | RtAvA sa rohidazvaH purukSurdyubhirasmA ahabhirvAmamastu ||

hk transliteration

द्युभि॑र्हि॒तं मि॒त्रमि॑व प्र॒योगं॑ प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑ जा॒रम् । बा॒हुभ्या॑म॒ग्निमा॒यवो॑ऽजनन्त वि॒क्षु होता॑रं॒ न्य॑सादयन्त ॥ द्युभिर्हितं मित्रमिव प्रयोगं प्रत्नमृत्विजमध्वरस्य जारम् । बाहुभ्यामग्निमायवोऽजनन्त विक्षु होतारं न्यसादयन्त ॥

sanskrit

Men have genitive rated with their arms Agni, who is decorated with rays of light, selected as a friend, theancient priest, the accomplisher of the sacrifice, and they have appointed him among people, the invoker of the gods.

english translation

dyubhi॑rhi॒taM mi॒trami॑va pra॒yogaM॑ pra॒tnamR॒tvija॑madhva॒rasya॑ jA॒ram | bA॒hubhyA॑ma॒gnimA॒yavo॑'jananta vi॒kSu hotA॑raM॒ nya॑sAdayanta || dyubhirhitaM mitramiva prayogaM pratnamRtvijamadhvarasya jAram | bAhubhyAmagnimAyavo'jananta vikSu hotAraM nyasAdayanta ||

hk transliteration