Rig Veda

Progress:41.8%

भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो॑ वा॒मी प्रणी॑तिः सु॒रणा॒ उपे॑तयः । यदीं॑ सुमि॒त्रा विशो॒ अग्र॑ इ॒न्धते॑ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ॥ भद्रा अग्नेर्वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः । यदीं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत् ॥

sanskrit

May Agni's regards be benevolent to Vadhryaśva; may his guidance be auspicious, his approaches(to the sacrifice) favourable; when the Sumitra people first kindled Agni, then fed with butter and brilliantly blazinghe is glorified.

english translation

bha॒drA a॒gnerva॑dhrya॒zvasya॑ saM॒dRzo॑ vA॒mI praNI॑tiH su॒raNA॒ upe॑tayaH | yadIM॑ sumi॒trA vizo॒ agra॑ i॒ndhate॑ ghR॒tenAhu॑to jarate॒ davi॑dyutat || bhadrA agnervadhryazvasya saMdRzo vAmI praNItiH suraNA upetayaH | yadIM sumitrA vizo agra indhate ghRtenAhuto jarate davidyutat ||

hk transliteration

घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं घृ॒तमन्नं॑ घृ॒तम्व॑स्य॒ मेद॑नम् । घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे॒ सूर्य॑ इव रोचते स॒र्पिरा॑सुतिः ॥ घृतमग्नेर्वध्र्यश्वस्य वर्धनं घृतमन्नं घृतम्वस्य मेदनम् । घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते सर्पिरासुतिः ॥

sanskrit

May ghī be the augmenter of the Agni of Vadhryaśva; may ghī be his food; may ghī be hisnutriment; sacrified to with ghī he expands exceedingly; he shines like the sun, when the clarified butter is poured out for him.

english translation

ghR॒tama॒gnerva॑dhrya॒zvasya॒ vardha॑naM ghR॒tamannaM॑ ghR॒tamva॑sya॒ meda॑nam | ghR॒tenAhu॑ta urvi॒yA vi pa॑prathe॒ sUrya॑ iva rocate sa॒rpirA॑sutiH || ghRtamagnervadhryazvasya vardhanaM ghRtamannaM ghRtamvasya medanam | ghRtenAhuta urviyA vi paprathe sUrya iva rocate sarpirAsutiH ||

hk transliteration

यत्ते॒ मनु॒र्यदनी॑कं सुमि॒त्रः स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी॑यः । स रे॒वच्छो॑च॒ स गिरो॑ जुषस्व॒ स वाजं॑ दर्षि॒ स इ॒ह श्रवो॑ धाः ॥ यत्ते मनुर्यदनीकं सुमित्रः समीधे अग्ने तदिदं नवीयः । स रेवच्छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः ॥

sanskrit

May that your army of flame, Agni, which Manu, which Sumitra has kindled, be the newest; do youshine wealthily; do you graciously accept our praises; do you destroy the might (of our foes), do you grant us abundance.

english translation

yatte॒ manu॒ryadanI॑kaM sumi॒traH sa॑mI॒dhe a॑gne॒ tadi॒daM navI॑yaH | sa re॒vaccho॑ca॒ sa giro॑ juSasva॒ sa vAjaM॑ darSi॒ sa i॒ha zravo॑ dhAH || yatte manuryadanIkaM sumitraH samIdhe agne tadidaM navIyaH | sa revacchoca sa giro juSasva sa vAjaM darSi sa iha zravo dhAH ||

hk transliteration

यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे अ॑ग्ने॒ स इ॒दं जु॑षस्व । स न॑: स्ति॒पा उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते॑ अ॒स्मे ॥ यं त्वा पूर्वमीळितो वध्र्यश्वः समीधे अग्ने स इदं जुषस्व । स नः स्तिपा उत भवा तनूपा दात्रं रक्षस्व यदिदं ते अस्मे ॥

sanskrit

Do you, Agni, whom Vadhryaśva propitiating you formerly kindled, accept this; be the proector of oursacrifices, be the protector of our bodies; preserve this wealth which has been given to us by you.

english translation

yaM tvA॒ pUrva॑mILi॒to va॑dhrya॒zvaH sa॑mI॒dhe a॑gne॒ sa i॒daM ju॑Sasva | sa na॑: sti॒pA u॒ta bha॑vA tanU॒pA dA॒traM ra॑kSasva॒ yadi॒daM te॑ a॒sme || yaM tvA pUrvamILito vadhryazvaH samIdhe agne sa idaM juSasva | sa naH stipA uta bhavA tanUpA dAtraM rakSasva yadidaM te asme ||

hk transliteration

भवा॑ द्यु॒म्नी वा॑ध्र्यश्वो॒त गो॒पा मा त्वा॑ तारीद॒भिमा॑ति॒र्जना॑नाम् । शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो॑चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ॥ भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीदभिमातिर्जनानाम् । शूर इव धृष्णुश्च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम ॥

sanskrit

Kinsman of Vadhryaśva, be the possessor of food and our protector; let no one assail you, (for youare) the overcomer of men; like a resolute warrior (you are) the overthrower (of enemies); I, Sumitra, celebratethe names of the kinsmen of Vadhyaśva.

english translation

bhavA॑ dyu॒mnI vA॑dhryazvo॒ta go॒pA mA tvA॑ tArIda॒bhimA॑ti॒rjanA॑nAm | zUra॑ iva dhR॒SNuzcyava॑naH sumi॒traH pra nu vo॑caM॒ vAdhrya॑zvasya॒ nAma॑ || bhavA dyumnI vAdhryazvota gopA mA tvA tArIdabhimAtirjanAnAm | zUra iva dhRSNuzcyavanaH sumitraH pra nu vocaM vAdhryazvasya nAma ||

hk transliteration