Rig Veda

Progress:40.8%

इन्द्रो॑ व॒लं र॑क्षि॒तारं॒ दुघा॑नां क॒रेणे॑व॒ वि च॑कर्ता॒ रवे॑ण । स्वेदा॑ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो॑दयत्प॒णिमा गा अ॑मुष्णात् ॥ इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण । स्वेदाञ्जिभिराशिरमिच्छमानोऽरोदयत्पणिमा गा अमुष्णात् ॥

sanskrit

Indra with his voice as with an (armed) hand clove Vala the defender of hte kine; desirous of themixture (of milk and Soma) he with (the Maruts)k, who were shining with person iration, destroyed Paṇi and liberated the cows.

english translation

indro॑ va॒laM ra॑kSi॒tAraM॒ dughA॑nAM ka॒reNe॑va॒ vi ca॑kartA॒ rave॑Na | svedA॑JjibhirA॒zira॑mi॒cchamA॒no'ro॑dayatpa॒NimA gA a॑muSNAt || indro valaM rakSitAraM dughAnAM kareNeva vi cakartA raveNa | svedAJjibhirAziramicchamAno'rodayatpaNimA gA amuSNAt ||

hk transliteration

स ईं॑ स॒त्येभि॒: सखि॑भिः शु॒चद्भि॒र्गोधा॑यसं॒ वि ध॑न॒सैर॑दर्दः । ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै॑र्घ॒र्मस्वे॑देभि॒र्द्रवि॑णं॒ व्या॑नट् ॥ स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः । ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट् ॥

sanskrit

Together with his true brilliant wealth-winning friendly (Maruts) he destroyed the detainer of the cows;Brahmaṇaspati, with the showerers (of benefits), the conveyers of desirable (water), the frequenters of sacrifice,acquired wealth.

english translation

sa IM॑ sa॒tyebhi॒: sakhi॑bhiH zu॒cadbhi॒rgodhA॑yasaM॒ vi dha॑na॒saira॑dardaH | brahma॑Na॒spati॒rvRSa॑bhirva॒rAhai॑rgha॒rmasve॑debhi॒rdravi॑NaM॒ vyA॑naT || sa IM satyebhiH sakhibhiH zucadbhirgodhAyasaM vi dhanasairadardaH | brahmaNaspatirvRSabhirvarAhairgharmasvedebhirdraviNaM vyAnaT ||

hk transliteration

ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा इ॑या॒नास॑ इषणयन्त धी॒भिः । बृह॒स्पति॑र्मि॒थोअ॑वद्यपेभि॒रुदु॒स्रिया॑ असृजत स्व॒युग्भि॑: ॥ ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः । बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥

sanskrit

They with truthful mind searching for the cows resolved by their exploits to make him the lord of cattle;Bṛhaspati with his self-yoked (allied) mutually defending each other from reproach, set free the kind.

english translation

te sa॒tyena॒ mana॑sA॒ gopa॑tiM॒ gA i॑yA॒nAsa॑ iSaNayanta dhI॒bhiH | bRha॒spati॑rmi॒thoa॑vadyapebhi॒rudu॒sriyA॑ asRjata sva॒yugbhi॑: || te satyena manasA gopatiM gA iyAnAsa iSaNayanta dhIbhiH | bRhaspatirmithoavadyapebhirudusriyA asRjata svayugbhiH ||

hk transliteration

तं व॒र्धय॑न्तो म॒तिभि॑: शि॒वाभि॑: सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑ । बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ॥ तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे । बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥

sanskrit

Magnifying the victorious Bṛhaspati, the showerer (of benefits), roaring in mid-heaven like a lion, letus praise him in the conflicts where heroes win, with auspicious praises.

english translation

taM va॒rdhaya॑nto ma॒tibhi॑: zi॒vAbhi॑: siM॒hami॑va॒ nAna॑dataM sa॒dhasthe॑ | bRha॒spatiM॒ vRSa॑NaM॒ zUra॑sAtau॒ bhare॑bhare॒ anu॑ madema ji॒SNum || taM vardhayanto matibhiH zivAbhiH siMhamiva nAnadataM sadhasthe | bRhaspatiM vRSaNaM zUrasAtau bharebhare anu madema jiSNum ||

hk transliteration

य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ । बृह॒स्पतिं॒ वृष॑णं व॒र्धय॑न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ॥ यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म । बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥

sanskrit

When he acquires food of various kinds, when he ascends the sky or the northern stations, (the godsare) extolling Bṛhaspati, the showerer (of benefits), with their mouth, being in various (quarters), bearing light.

english translation

ya॒dA vAja॒masa॑nadvi॒zvarU॑pa॒mA dyAmaru॑kSa॒dutta॑rANi॒ sadma॑ | bRha॒spatiM॒ vRSa॑NaM va॒rdhaya॑nto॒ nAnA॒ santo॒ bibhra॑to॒ jyoti॑rA॒sA || yadA vAjamasanadvizvarUpamA dyAmarukSaduttarANi sadma | bRhaspatiM vRSaNaM vardhayanto nAnA santo bibhrato jyotirAsA ||

hk transliteration