Rig Veda

Progress:39.9%

सर॑स्वान्धी॒भिर्वरु॑णो धृ॒तव्र॑तः पू॒षा विष्णु॑र्महि॒मा वा॒युर॒श्विना॑ । ब्र॒ह्म॒कृतो॑ अ॒मृता॑ वि॒श्ववे॑दस॒: शर्म॑ नो यंसन्त्रि॒वरू॑थ॒मंह॑सः ॥ सरस्वान्धीभिर्वरुणो धृतव्रतः पूषा विष्णुर्महिमा वायुरश्विना । ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन्त्रिवरूथमंहसः ॥

sanskrit

May Sarasvatī, (endowed) with intelligences, Varuṇa the observer of oblations, Pūṣan, Viṣṇu, themighty Vāyu, the Aśvins, (may these) the bestowers of food upon worshippers, immortal, the possessors of allwealth, grant us a habitation triply-guarded from evil.

english translation

sara॑svAndhI॒bhirvaru॑No dhR॒tavra॑taH pU॒SA viSNu॑rmahi॒mA vA॒yura॒zvinA॑ | bra॒hma॒kRto॑ a॒mRtA॑ vi॒zvave॑dasa॒: zarma॑ no yaMsantri॒varU॑tha॒maMha॑saH || sarasvAndhIbhirvaruNo dhRtavrataH pUSA viSNurmahimA vAyurazvinA | brahmakRto amRtA vizvavedasaH zarma no yaMsantrivarUthamaMhasaH ||

hk transliteration