Rig Veda

Progress:39.8%

अदि॑ति॒र्द्यावा॑पृथि॒वी ऋ॒तं म॒हदिन्द्रा॒विष्णू॑ म॒रुत॒: स्व॑र्बृ॒हत् । दे॒वाँ आ॑दि॒त्याँ अव॑से हवामहे॒ वसू॑न्रु॒द्रान्त्स॑वि॒तारं॑ सु॒दंस॑सम् ॥ अदितिर्द्यावापृथिवी ऋतं महदिन्द्राविष्णू मरुतः स्वर्बृहत् । देवाँ आदित्याँ अवसे हवामहे वसून्रुद्रान्त्सवितारं सुदंससम् ॥

sanskrit

Aditi, heaven and earth, the mighty Truth (Agni), Indra, Viṣṇu, the Maruts, the great sun-- (these) weinvoke for our protection, as well as the divine Ādityas, the Vasus, the Rudras, and Savitā, the accomplisher of good works.

english translation

adi॑ti॒rdyAvA॑pRthi॒vI R॒taM ma॒hadindrA॒viSNU॑ ma॒ruta॒: sva॑rbR॒hat | de॒vA~ A॑di॒tyA~ ava॑se havAmahe॒ vasU॑nru॒drAntsa॑vi॒tAraM॑ su॒daMsa॑sam || aditirdyAvApRthivI RtaM mahadindrAviSNU marutaH svarbRhat | devA~ AdityA~ avase havAmahe vasUnrudrAntsavitAraM sudaMsasam ||

hk transliteration