Rig Veda

Progress:40.2%

स॒मु॒द्रः सिन्धू॒ रजो॑ अ॒न्तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर॑र्ण॒वः । अहि॑र्बु॒ध्न्य॑: शृणव॒द्वचां॑सि मे॒ विश्वे॑ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ॥ समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात्तनयित्नुरर्णवः । अहिर्बुध्न्यः शृणवद्वचांसि मे विश्वे देवास उत सूरयो मम ॥

sanskrit

May the flowing Sindhu, the atmosphere, the firmament, Aja Ekapād, the rain-bearing thunder-cloud,and Ahirbudhnya hear my words; may the wise universal gods (listen to) my (praises).

english translation

sa॒mu॒draH sindhU॒ rajo॑ a॒ntari॑kSama॒ja eka॑pAttanayi॒tnura॑rNa॒vaH | ahi॑rbu॒dhnya॑: zRNava॒dvacAM॑si me॒ vizve॑ de॒vAsa॑ u॒ta sU॒rayo॒ mama॑ || samudraH sindhU rajo antarikSamaja ekapAttanayitnurarNavaH | ahirbudhnyaH zRNavadvacAMsi me vizve devAsa uta sUrayo mama ||

hk transliteration

स्याम॑ वो॒ मन॑वो दे॒ववी॑तये॒ प्राञ्चं॑ नो य॒ज्ञं प्र ण॑यत साधु॒या । आदि॑त्या॒ रुद्रा॒ वस॑व॒: सुदा॑नव इ॒मा ब्रह्म॑ श॒स्यमा॑नानि जिन्वत ॥ स्याम वो मनवो देववीतये प्राञ्चं नो यज्ञं प्र णयत साधुया । आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत ॥

sanskrit

May we men be (diligent in providing) for your food, (O gods); conduct our ancient sacrifice to asuccessful end, Ādityas, Rudras, and genitive rous Vasus, graciously accept these hymns which are being recited.

english translation

syAma॑ vo॒ mana॑vo de॒vavI॑taye॒ prAJcaM॑ no ya॒jJaM pra Na॑yata sAdhu॒yA | Adi॑tyA॒ rudrA॒ vasa॑va॒: sudA॑nava i॒mA brahma॑ za॒syamA॑nAni jinvata || syAma vo manavo devavItaye prAJcaM no yajJaM pra Nayata sAdhuyA | AdityA rudrA vasavaH sudAnava imA brahma zasyamAnAni jinvata ||

hk transliteration

दैव्या॒ होता॑रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पन्था॒मन्वे॑मि साधु॒या । क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशमीमहे॒ विश्वा॑न्दे॒वाँ अ॒मृताँ॒ अप्र॑युच्छतः ॥ दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थामन्वेमि साधुया । क्षेत्रस्य पतिं प्रतिवेशमीमहे विश्वान्देवाँ अमृताँ अप्रयुच्छतः ॥

sanskrit

I follow the two chief priests the divine offerers of burnt sacrifices, (I follow) successfully the path ofsacrifice; we solicit (wealth of) the contiguous lord of the field, and the immortal and not unheeding universal deities.

english translation

daivyA॒ hotA॑rA pratha॒mA pu॒rohi॑ta R॒tasya॒ panthA॒manve॑mi sAdhu॒yA | kSetra॑sya॒ patiM॒ prati॑vezamImahe॒ vizvA॑nde॒vA~ a॒mRtA~॒ apra॑yucchataH || daivyA hotArA prathamA purohita Rtasya panthAmanvemi sAdhuyA | kSetrasya patiM prativezamImahe vizvAndevA~ amRtA~ aprayucchataH ||

hk transliteration

वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ ईळा॑ना ऋषि॒वत्स्व॒स्तये॑ । प्री॒ता इ॑व ज्ञा॒तय॒: काम॒मेत्या॒स्मे दे॑वा॒सोऽव॑ धूनुता॒ वसु॑ ॥ वसिष्ठासः पितृवद्वाचमक्रत देवाँ ईळाना ऋषिवत्स्वस्तये । प्रीता इव ज्ञातयः काममेत्यास्मे देवासोऽव धूनुता वसु ॥

sanskrit

Vasiṣṭhas, like the fathers of the gods, gave the demigods to the heavens and the sage. They are the ones who are pleased with the knowledge of the gods, and they are the source of all wealth. Vasiṣṭhas, as their fathers, began to speak to the demigods, and they were like the sage Eela. The demigods, as if pleased with their relatives, were the source of all wealth.

english translation

vasi॑SThAsaH pitR॒vadvAca॑makrata de॒vA~ ILA॑nA RSi॒vatsva॒staye॑ | prI॒tA i॑va jJA॒taya॒: kAma॒metyA॒sme de॑vA॒so'va॑ dhUnutA॒ vasu॑ || vasiSThAsaH pitRvadvAcamakrata devA~ ILAnA RSivatsvastaye | prItA iva jJAtayaH kAmametyAsme devAso'va dhUnutA vasu ||

hk transliteration

दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः । ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥ देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥

sanskrit

(Descendant of) Vasiṣṭha, I have glorified the immortal gods who preside over all the worlds; maythey this day bestow upon us widely-famed food; do you always cherish us with blessings.

english translation

de॒vAnvasi॑STho a॒mRtA॑nvavande॒ ye vizvA॒ bhuva॑nA॒bhi pra॑ta॒sthuH | te no॑ rAsantAmurugA॒yama॒dya yU॒yaM pA॑ta sva॒stibhi॒: sadA॑ naH || devAnvasiSTho amRtAnvavande ye vizvA bhuvanAbhi pratasthuH | te no rAsantAmurugAyamadya yUyaM pAta svastibhiH sadA naH ||

hk transliteration