Rig Veda

Progress:36.2%

ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒ इन्द्र॑स्य स॒ख्यम॑मृत॒त्वमा॑न॒श । तेभ्यो॑ भ॒द्रम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥ ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृतत्वमानश । तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥

sanskrit

You, who associated with sacrifice and pious donations, have acquired the friendship of Indra andimmortality; upon you, Aṅgirasas, may good fortune attend; welcome, sages, the son of Manu.

english translation

ye ya॒jJena॒ dakSi॑NayA॒ sama॑ktA॒ indra॑sya sa॒khyama॑mRta॒tvamA॑na॒za | tebhyo॑ bha॒drama॑Ggiraso vo astu॒ prati॑ gRbhNIta mAna॒vaM su॑medhasaH || ye yajJena dakSiNayA samaktA indrasya sakhyamamRtatvamAnaza | tebhyo bhadramaGgiraso vo astu prati gRbhNIta mAnavaM sumedhasaH ||

hk transliteration

य उ॒दाज॑न्पि॒तरो॑ गो॒मयं॒ वस्वृ॒तेनाभि॑न्दन्परिवत्स॒रे व॒लम् । दी॒र्घा॒यु॒त्वम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥ य उदाजन्पितरो गोमयं वस्वृतेनाभिन्दन्परिवत्सरे वलम् । दीर्घायुत्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥

sanskrit

May length of life be yours, Aṅgirasas, our progenitors, who drove forth the wealth of cattle, and bymeans of your sacrifice when the year was ended, demolished (the asura) Bala; welcome, sages, the son of Manu.

english translation

ya u॒dAja॑npi॒taro॑ go॒mayaM॒ vasvR॒tenAbhi॑ndanparivatsa॒re va॒lam | dI॒rghA॒yu॒tvama॑Ggiraso vo astu॒ prati॑ gRbhNIta mAna॒vaM su॑medhasaH || ya udAjanpitaro gomayaM vasvRtenAbhindanparivatsare valam | dIrghAyutvamaGgiraso vo astu prati gRbhNIta mAnavaM sumedhasaH ||

hk transliteration

य ऋ॒तेन॒ सूर्य॒मारो॑हयन्दि॒व्यप्र॑थयन्पृथि॒वीं मा॒तरं॒ वि । सु॒प्र॒जा॒स्त्वम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥ य ऋतेन सूर्यमारोहयन्दिव्यप्रथयन्पृथिवीं मातरं वि । सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥

sanskrit

May the possession of posterity be yours, Aṅgirasas, who elevated by the (power) of sacrifice theSun in heaven, and made the maternal earth renowned; welcome, sages, the son of Manu.

english translation

ya R॒tena॒ sUrya॒mAro॑hayandi॒vyapra॑thayanpRthi॒vIM mA॒taraM॒ vi | su॒pra॒jA॒stvama॑Ggiraso vo astu॒ prati॑ gRbhNIta mAna॒vaM su॑medhasaH || ya Rtena sUryamArohayandivyaprathayanpRthivIM mAtaraM vi | suprajAstvamaGgiraso vo astu prati gRbhNIta mAnavaM sumedhasaH ||

hk transliteration

अ॒यं नाभा॑ वदति व॒ल्गु वो॑ गृ॒हे देव॑पुत्रा ऋषय॒स्तच्छृ॑णोतन । सु॒ब्र॒ह्म॒ण्यम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥ अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन । सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥

sanskrit

Ṛṣis, sons of the gods, this (Nābhānediṣṭha) addresses to you in the house of (sacrifice) hisbenediction, hear it; may divine splendour, Aṅgirasas, be yours; welcome, sages, the son of Manu.

english translation

a॒yaM nAbhA॑ vadati va॒lgu vo॑ gR॒he deva॑putrA RSaya॒stacchR॑Notana | su॒bra॒hma॒Nyama॑Ggiraso vo astu॒ prati॑ gRbhNIta mAna॒vaM su॑medhasaH || ayaM nAbhA vadati valgu vo gRhe devaputrA RSayastacchRNotana | subrahmaNyamaGgiraso vo astu prati gRbhNIta mAnavaM sumedhasaH ||

hk transliteration

विरू॑पास॒ इदृष॑य॒स्त इद्ग॑म्भी॒रवे॑पसः । ते अङ्गि॑रसः सू॒नव॒स्ते अ॒ग्नेः परि॑ जज्ञिरे ॥ विरूपास इदृषयस्त इद्गम्भीरवेपसः । ते अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे ॥

sanskrit

These Ṛṣis, however different in form, were verily of profound piety; they are the Aṅgirasas whohave been born as the sons of Agni.

english translation

virU॑pAsa॒ idRSa॑ya॒sta idga॑mbhI॒rave॑pasaH | te aGgi॑rasaH sU॒nava॒ste a॒gneH pari॑ jajJire || virUpAsa idRSayasta idgambhIravepasaH | te aGgirasaH sUnavaste agneH pari jajJire ||

hk transliteration