Rig Veda

Progress:35.8%

अधा॒ गाव॒ उप॑मातिं क॒नाया॒ अनु॑ श्वा॒न्तस्य॒ कस्य॑ चि॒त्परे॑युः । श्रु॒धि त्वं सु॑द्रविणो न॒स्त्वं या॑ळाश्व॒घ्नस्य॑ वावृधे सू॒नृता॑भिः ॥ अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित्परेयुः । श्रुधि त्वं सुद्रविणो नस्त्वं याळाश्वघ्नस्य वावृधे सूनृताभिः ॥

sanskrit

The words of the desirable (praise), of a certain tranquil person n (Nābhānediṣṭha), attain theprototype (Indra). Do you, who are the giver of wealth (Agni), hear us; offer sacrifice, you are magnified by the sincere eulogies of Aśvaghna.

english translation

adhA॒ gAva॒ upa॑mAtiM ka॒nAyA॒ anu॑ zvA॒ntasya॒ kasya॑ ci॒tpare॑yuH | zru॒dhi tvaM su॑draviNo na॒stvaM yA॑LAzva॒ghnasya॑ vAvRdhe sU॒nRtA॑bhiH || adhA gAva upamAtiM kanAyA anu zvAntasya kasya citpareyuH | zrudhi tvaM sudraviNo nastvaM yALAzvaghnasya vAvRdhe sUnRtAbhiH ||

hk transliteration