Rig Veda

Progress:31.4%

च॒त्वारि॑ ते असु॒र्या॑णि॒ नामादा॑भ्यानि महि॒षस्य॑ सन्ति । त्वम॒ङ्ग तानि॒ विश्वा॑नि वित्से॒ येभि॒: कर्मा॑णि मघवञ्च॒कर्थ॑ ॥ चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति । त्वमङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ ॥

sanskrit

Four are the asura-slaying uninjurable forms of you the mighty one: you know them all wherewith,Maghavat, you have achieved your exploits.

english translation

ca॒tvAri॑ te asu॒ryA॑Ni॒ nAmAdA॑bhyAni mahi॒Sasya॑ santi | tvama॒Gga tAni॒ vizvA॑ni vitse॒ yebhi॒: karmA॑Ni maghavaJca॒kartha॑ || catvAri te asuryANi nAmAdAbhyAni mahiSasya santi | tvamaGga tAni vizvAni vitse yebhiH karmANi maghavaJcakartha ||

hk transliteration