Rig Veda

Progress:30.8%

तन्तुं॑ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् । अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जन॑म् ॥ तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् । अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम् ॥

sanskrit

(The gods) spreading out the sacrifice, follow the illuminator of the world (the sun); protect theluminous paths (of the gods) constructed by sacred acts; may Agni render the pious works of the worshipper freefrom defect; become Manu, genitive rate the people of heaven.

english translation

tantuM॑ ta॒nvanraja॑so bhA॒numanvi॑hi॒ jyoti॑SmataH pa॒tho ra॑kSa dhi॒yA kR॒tAn | a॒nu॒lba॒NaM va॑yata॒ jogu॑vA॒mapo॒ manu॑rbhava ja॒nayA॒ daivyaM॒ jana॑m || tantuM tanvanrajaso bhAnumanvihi jyotiSmataH patho rakSa dhiyA kRtAn | anulbaNaM vayata joguvAmapo manurbhava janayA daivyaM janam ||

hk transliteration