Rig Veda

Progress:29.6%

ए॒ता विश्वा॒ सव॑ना तूतु॒मा कृ॑षे स्व॒यं सू॑नो सहसो॒ यानि॑ दधि॒षे । वरा॑य ते॒ पात्रं॒ धर्म॑णे॒ तना॑ य॒ज्ञो मन्त्रो॒ ब्रह्मोद्य॑तं॒ वच॑: ॥ एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि दधिषे । वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतं वचः ॥

sanskrit

You make swift all those sacrifices which, son of strength, you yourself support; may your protectionbe granted for the repulse (of enemies, may) wealth (be granted) for our support; the sacrifice, the hymn, thesacred text, the voice (is) raised (to you).

english translation

e॒tA vizvA॒ sava॑nA tUtu॒mA kR॑Se sva॒yaM sU॑no sahaso॒ yAni॑ dadhi॒Se | varA॑ya te॒ pAtraM॒ dharma॑Ne॒ tanA॑ ya॒jJo mantro॒ brahmodya॑taM॒ vaca॑: || etA vizvA savanA tUtumA kRSe svayaM sUno sahaso yAni dadhiSe | varAya te pAtraM dharmaNe tanA yajJo mantro brahmodyataM vacaH ||

hk transliteration