Rig Veda

Progress:2.0%

अस॑च्च॒ सच्च॑ पर॒मे व्यो॑म॒न्दक्ष॑स्य॒ जन्म॒न्नदि॑तेरु॒पस्थे॑ । अ॒ग्निर्ह॑ नः प्रथम॒जा ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ॥ असच्च सच्च परमे व्योमन्दक्षस्य जन्मन्नदितेरुपस्थे । अग्निर्ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्च धेनुः ॥

sanskrit

Non-existent, and existent (is Agni) in the supreme heaven, in the birth-plural ce of Dakṣa, and in thepresence of Aditi; Agni is elder born to us (who enjoy the fruit) of the sacrifice; in the olden time he was the bulland the cow.

english translation

asa॑cca॒ sacca॑ para॒me vyo॑ma॒ndakSa॑sya॒ janma॒nnadi॑teru॒pasthe॑ | a॒gnirha॑ naH prathama॒jA R॒tasya॒ pUrva॒ Ayu॑ni vRSa॒bhazca॑ dhe॒nuH || asacca sacca parame vyomandakSasya janmannaditerupasthe | agnirha naH prathamajA Rtasya pUrva Ayuni vRSabhazca dhenuH ||

hk transliteration