Rig Veda

Progress:1.8%

ऋ॒ता॒यिनी॑ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं॑ जज्ञतुर्व॒र्धय॑न्ती । विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तन्तुं॒ मन॑सा वि॒यन्त॑: ॥ ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती । विश्वस्य नाभिं चरतो ध्रुवस्य कवेश्चित्तन्तुं मनसा वियन्तः ॥

sanskrit

The two observers of truth, the two possessors of wisdom, (heaven and earth) sustain (this Agni);measuring the time, they have brought forth and reared a son; and (men), pondering in their minds on that navelof the universe, movable and immovable, the thread of the sage (Agni, are blessed with happiness).

english translation

R॒tA॒yinI॑ mA॒yinI॒ saM da॑dhAte mi॒tvA zizuM॑ jajJaturva॒rdhaya॑ntI | vizva॑sya॒ nAbhiM॒ cara॑to dhru॒vasya॑ ka॒vezci॒ttantuM॒ mana॑sA vi॒yanta॑: || RtAyinI mAyinI saM dadhAte mitvA zizuM jajJaturvardhayantI | vizvasya nAbhiM carato dhruvasya kavezcittantuM manasA viyantaH ||

hk transliteration