Rig Veda

Progress:24.7%

धनं॒ न स्य॒न्द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्त्सोमाँ॑ आसु॒नोति॒ प्रय॑स्वान् । तस्मै॒ शत्रू॑न्त्सु॒तुका॑न्प्रा॒तरह्नो॒ नि स्वष्ट्रा॑न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ॥ धनं न स्यन्द्रं बहुलं यो अस्मै तीव्रान्त्सोमाँ आसुनोति प्रयस्वान् । तस्मै शत्रून्त्सुतुकान्प्रातरह्नो नि स्वष्ट्रान्युवति हन्ति वृत्रम् ॥

sanskrit

The bearer of the oblation who offers to Indra the sharp Soma, like much moveable wealth (given tothe poor)-- for him in the fore part of the day Indra scatters his eager and well-armed (enemies), and defeats his foe.

english translation

dhanaM॒ na sya॒ndraM ba॑hu॒laM yo a॑smai tI॒vrAntsomA~॑ Asu॒noti॒ praya॑svAn | tasmai॒ zatrU॑ntsu॒tukA॑nprA॒tarahno॒ ni svaSTrA॑nyu॒vati॒ hanti॑ vR॒tram || dhanaM na syandraM bahulaM yo asmai tIvrAntsomA~ Asunoti prayasvAn | tasmai zatrUntsutukAnprAtarahno ni svaSTrAnyuvati hanti vRtram ||

hk transliteration