Rig Veda

Progress:21.8%

सा मा॑ स॒त्योक्ति॒: परि॑ पातु वि॒श्वतो॒ द्यावा॑ च॒ यत्र॑ त॒तन॒न्नहा॑नि च । विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो॑ वि॒श्वाहोदे॑ति॒ सूर्य॑: ॥ सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्नहानि च । विश्वमन्यन्नि विशते यदेजति विश्वाहापो विश्वाहोदेति सूर्यः ॥

sanskrit

May that world of truth everywhere protect me, through which it is that the heaven and earth, and daysand nights, extend; all the rest of creation which trembles has rest (there); the waters daily (flow), the sun rises every day.

english translation

sA mA॑ sa॒tyokti॒: pari॑ pAtu vi॒zvato॒ dyAvA॑ ca॒ yatra॑ ta॒tana॒nnahA॑ni ca | vizva॑ma॒nyanni vi॑zate॒ yadeja॑ti vi॒zvAhApo॑ vi॒zvAhode॑ti॒ sUrya॑: || sA mA satyoktiH pari pAtu vizvato dyAvA ca yatra tatanannahAni ca | vizvamanyanni vizate yadejati vizvAhApo vizvAhodeti sUryaH ||

hk transliteration