Rig Veda

Progress:21.5%

म॒हद॒द्य म॑ह॒तामा वृ॑णीम॒हेऽवो॑ दे॒वानां॑ बृह॒ताम॑न॒र्वणा॑म् । यथा॒ वसु॑ वी॒रजा॑तं॒ नशा॑महै॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥ महदद्य महतामा वृणीमहेऽवो देवानां बृहतामनर्वणाम् । यथा वसु वीरजातं नशामहै तद्देवानामवो अद्या वृणीमहे ॥

sanskrit

We impolore today the especial protection of the mighty, the great, the irresistible, gods, that we mayobtain riches, and male progeny; we solicit today this protection of the gods.

english translation

ma॒hada॒dya ma॑ha॒tAmA vR॑NIma॒he'vo॑ de॒vAnAM॑ bRha॒tAma॑na॒rvaNA॑m | yathA॒ vasu॑ vI॒rajA॑taM॒ nazA॑mahai॒ tadde॒vAnA॒mavo॑ a॒dyA vR॑NImahe || mahadadya mahatAmA vRNImahe'vo devAnAM bRhatAmanarvaNAm | yathA vasu vIrajAtaM nazAmahai taddevAnAmavo adyA vRNImahe ||

hk transliteration

म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना॑गा मि॒त्रे वरु॑णे स्व॒स्तये॑ । श्रेष्ठे॑ स्याम सवि॒तुः सवी॑मनि॒ तद्दे॒वाना॒मवो॑ अ॒द्या वृ॑णीमहे ॥ महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये । श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवो अद्या वृणीमहे ॥

sanskrit

May we free from sin be in the (enjoyment of the) happiness of the mighty kindled Agni; and in (thekeeping of) Mitra and Varuṇa for our welfare; may we be among the excellent progeny of Savitā; we solicit today this protection of the gods.

english translation

ma॒ho a॒gneH sa॑midhA॒nasya॒ zarma॒NyanA॑gA mi॒tre varu॑Ne sva॒staye॑ | zreSThe॑ syAma savi॒tuH savI॑mani॒ tadde॒vAnA॒mavo॑ a॒dyA vR॑NImahe || maho agneH samidhAnasya zarmaNyanAgA mitre varuNe svastaye | zreSThe syAma savituH savImani taddevAnAmavo adyA vRNImahe ||

hk transliteration

ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे॑ मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः । ते सौभ॑गं वी॒रव॒द्गोम॒दप्नो॒ दधा॑तन॒ द्रवि॑णं चि॒त्रम॒स्मे ॥ ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः । ते सौभगं वीरवद्गोमदप्नो दधातन द्रविणं चित्रमस्मे ॥

sanskrit

Universal gods, who (take part) in the functions of Savitā, the parent of truth, of Mitra and Varuṇa,confer upon us auspicious and honourable wealth, comprising male progeny, and cattle, and (pious) acts.

english translation

ye sa॑vi॒tuH sa॒tyasa॑vasya॒ vizve॑ mi॒trasya॑ vra॒te varu॑Nasya de॒vAH | te saubha॑gaM vI॒rava॒dgoma॒dapno॒ dadhA॑tana॒ dravi॑NaM ci॒trama॒sme || ye savituH satyasavasya vizve mitrasya vrate varuNasya devAH | te saubhagaM vIravadgomadapno dadhAtana draviNaM citramasme ||

hk transliteration

स॒वि॒ता प॒श्चाता॑त्सवि॒ता पु॒रस्ता॑त्सवि॒तोत्त॒रात्ता॑त्सवि॒ताध॒रात्ता॑त् । स॒वि॒ता न॑: सुवतु स॒र्वता॑तिं सवि॒ता नो॑ रासतां दी॒र्घमायु॑: ॥ सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् । सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः ॥

sanskrit

May Savitā on the west, Savitā on the east, Savitā on the north, Savitā on the south, may Savitāsend us all desired wealth, may Savitā bestow upon us long life.

english translation

sa॒vi॒tA pa॒zcAtA॑tsavi॒tA pu॒rastA॑tsavi॒totta॒rAttA॑tsavi॒tAdha॒rAttA॑t | sa॒vi॒tA na॑: suvatu sa॒rvatA॑tiM savi॒tA no॑ rAsatAM dI॒rghamAyu॑: || savitA pazcAtAtsavitA purastAtsavitottarAttAtsavitAdharAttAt | savitA naH suvatu sarvatAtiM savitA no rAsatAM dIrghamAyuH ||

hk transliteration