Rig Veda

Progress:18.4%

वी॑न्द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत । ये त्वा॒ वह॑न्ति॒ मुहु॑रध्व॒राँ उप॒ ते सु व॑न्वन्तु वग्व॒नाँ अ॑रा॒धस॑: ॥ वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत । ये त्वा वहन्ति मुहुरध्वराँ उप ते सु वन्वन्तु वग्वनाँ अराधसः ॥

sanskrit

Indra, who is praised by many, you pervade the luminaries of heaven and earth with your lustre; maythe horses that repeatedly bring you to our sacrifices, plural ased by our praise, bring affluence to us who are poor.

english translation

vI॑ndra yAsi di॒vyAni॑ roca॒nA vi pArthi॑vAni॒ raja॑sA puruSTuta | ye tvA॒ vaha॑nti॒ muhu॑radhva॒rA~ upa॒ te su va॑nvantu vagva॒nA~ a॑rA॒dhasa॑: || vIndra yAsi divyAni rocanA vi pArthivAni rajasA puruSTuta | ye tvA vahanti muhuradhvarA~ upa te su vanvantu vagvanA~ arAdhasaH ||

hk transliteration