Rig Veda

Progress:16.6%

मात्रे॒ नु ते॒ सुमि॑ते इन्द्र पू॒र्वी द्यौर्म॒ज्मना॑ पृथि॒वी काव्ये॑न । वरा॑य ते घृ॒तव॑न्तः सु॒तास॒: स्वाद्म॑न्भवन्तु पी॒तये॒ मधू॑नि ॥ मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन । वराय ते घृतवन्तः सुतासः स्वाद्मन्भवन्तु पीतये मधूनि ॥

sanskrit

By your overwhelming energy, Indra, the vast heaven and earth, the measurers (of all), have beenquickly constructed; may the Soma-libations mixed with ghī be acceptable (to you) who are most excellent; (maythe oblations be) sweet for your drinking.

english translation

mAtre॒ nu te॒ sumi॑te indra pU॒rvI dyaurma॒jmanA॑ pRthi॒vI kAvye॑na | varA॑ya te ghR॒tava॑ntaH su॒tAsa॒: svAdma॑nbhavantu pI॒taye॒ madhU॑ni || mAtre nu te sumite indra pUrvI dyaurmajmanA pRthivI kAvyena | varAya te ghRtavantaH sutAsaH svAdmanbhavantu pItaye madhUni ||

hk transliteration